SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 149 'पाघ्राध्मा' (सू 2360) इति शिति धौरादेशः / धावति / ऋ 936 गतिप्रापणयोः / ऋच्छति / 2383 / ऋच्छत्यताम् / (7-4-11) तौदादिकस्य ऋच्छते: ऋधातो: ऋतां च गुणः स्याल्लिटि / णलि प्राग्वदुपधावृद्धिः / आर / आरतुः / आरुः / 2384 / इडत्त्यतिव्ययतीनाम् / (7-2-66) ' अद्' 'क' व्यञ्' एभ्यस्थली नित्यमिट् स्यात् / आरिथ / तत्साहचर्यात् सधातुः ऋधातुश्च जोहोत्यादिको इलुविकरणावेव गृह्यते इत्यर्थः / लुप्तविकरण त्वसाम्यादिति भावः / तेनेति // लुप्तविकरणयोरेव ग्रहणेन भ्वादिगणस्थयोः सूधातुऋधात्वोरङ् नेत्यर्थः / तदेवं मृधातातिसामान्यवृत्तेरुक्तानि रूपाणि / यदि शीघ्रगतौ सृधातुः तदा तस्य विशेषमाह / शीघ्रगतो त्विति / धौरादेश इति // धौशब्दस्य धौरिति प्रथमान्तम् / धौ इत्याकारान्त आदेश इत्यर्थः / 'पाघ्रा' इति सूत्रे सतीति स्तिपा निर्देशः। लुग्विकरणनिर्देशस्तु अविवक्षित इति भावः। 'सर्तेर्वेगितायाङ्गतो धावादेशः' इति वार्तिकमभिप्रे. त्येदम् / धावतीति // शपि सूधातोधौभावे आवादेशः / धावतु / अधावत् / धावेत् / क्र गतिप्रापणयोः॥ अनिट् / 'पाघ्राध्मा' इति शिद्विषये ऋच्छादेशः / तदाह / ऋच्छतीति // ननु ऋ, अतुस् इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे 'अत आदेः' इति दीर्घ आ ऋ अतुस् इति स्थिते 'असंयोगात्' इति कित्त्वादुत्तरखण्डस्य गुणाभावे यणम्बाधित्वा परत्वादाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह / ऋच्छत्यताम् // 'दयतेर्दिगि लिटि' इत्यतो लिटीति ऋतश्च संयोगादेगुण' इत्यतो गुण इति चानुवर्तते / ऋच्छति ऋ ऋतु एषान्द्वन्द्वाद्वहुवचनम् / बहुवचनादेव ऋकारप्रश्लेषो गम्यते / प्रश्लिप्टेन च ऋकारेण ऋ. धातुरेव गृह्यते / ऋवर्णान्तधातुग्रहणे 'ऋतश्च संयोगादेर्गुणः' इत्यस्य वैयर्थ्यात् / 'ऋच्छगतीन्द्रियप्रळयमूर्तिभावेषु' इति तोदादिकस्य ऋच्छतीति रितपा निर्देशः / भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धः / तदाह / तौदादिकस्य ऋच्छतेरित्यादिना // किदर्थमपीदं सूत्रम् / णलि प्राग्वदिति // 'छ कौटिल्ये' इत्यत्र उक्तया रीत्या कित्सु चरितार्थोऽप्ययङ्गुणः 'अचो णिति' इति वृद्ध्यपेक्षया परत्वात् णल्यपि भवति / ततो रपरत्वे उपधावृद्धिरित्यर्थः / आरेति // ऋधातोलिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषे ‘अत आदेः' इति दीर्घ उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः। आरतुरिति // पूर्ववत् द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते ‘ऋच्छत्यताम्' इति गुणे रपरत्वे सवर्णदीर्घ इति भावः / आरुरित्यप्येवम् / थलि तु क्रादिनियमप्राप्तस्य इट: 'अच. स्तास्वत्' इति निषेधे ऋदन्तत्वात् भारद्वाजमतेऽपि प्राप्ते आह / इडत्यति // पञ्चम्यर्थे षष्टी / 'अचस्तास्वत्' इत्यतः थलीत्यनुवर्तते / “विभाषा सृजिदृशोः' इति पूर्वसूत्राद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते / तदाह / अद् ऋ इत्यादिना // आर्धधातुकस्य For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy