________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 सिद्धान्तकौमुदीसहिता [भ्वादि HTHHTHHTHER यमानित्यमिट् / सस्वरिव / सस्वरिम / परत्वात् 'ऋद्धनो: स्ये' (सू 2366) इति नित्यमिट / स्वरिष्यति। स्वर्यात्। अस्वारीत्। अस्वारिष्टाम् / अस्वार्षीत् / अस्वार्टाम् / स्मृ 933 चिन्तायाम् / ह 934 संवरणे / सृ 935 गतौ / क्रादित्वान्नेट् / ससर्थ / समृव / रिङ / स्रियात् / असार्षीत् / असाष्र्टाम् / 2382 / सर्तिशास्त्यतिभ्यश्च / (3-1-56) एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि / इह लुप्तशपा शासिना साहचर्यात 'सर्त्यर्ती' जौहोत्यादिकावेव गृह्यते / तेन भ्वाद्यो ङ् / शीघ्रगतौ तु निषेधे प्राप्ते इत्यन्वयः / आर्धधातुकस्येडित्यादिविधिकाण्डात्प्रागेव 'नेशि कृति' इत्या. दिप्रतिषेधकाण्डारम्भसामर्थ्यात् 'स्वरति' इति विकल्पोरयनेन बाध्यते इत्यर्थः / परमपीत्यादिः प्राप्ते इत्यन्तः शङ्काग्रन्थः / परिहरति / क्रादिनियमान्नित्यमिडिति // प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावान् इनिषेधः स लिटि चेत् तर्हि कादिभ्य एवेत्युक्तत्वादिति भावः / लुटि स्वरिता-स्वर्ता / लुटि स्ये 'स्वरति इति विकल्पनिरस्यति / परत्वादिति // स्वरतु। अस्वरत् / स्वरेत् / स्वर्यादिति // आशीर्लिङि ‘गुणोऽर्तिसंयोगाद्योः' इति गुणः / अस्वारीदिति // ‘स्वरति' इति इटपक्षे अतो लान्तेति वृद्धि. रिति भावः / अस्वार्षीदिति // इडभावे ‘सिचि वृद्धिः' इति सिच वृद्धिभावः / स्मृ चिन्तायामिति // अयमप्यनिट / स्मरति / लिटि 'ऋतश्र' इति कित्यपि गुणः / णलि तु गुणे उपधावृद्धिः / सस्मार / सस्मरतुः / सस्मरुः / ऋदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इट: थलि नित्यनिषेधः / सस्मर्थ। सस्मरथुः / सस्मर। सस्मारसस्मर / सस्मरिव / सस्मरिम। स्मर्ता। लटि स्ये 'ऋद्धनोः' इति इद / स्मरिष्यति / स्मरतु / अस्मरत् / स्मरेत् / आशीर्लिङि 'गुणोऽर्ति' इति गुणः / स्मर्यात् / सिचि वृद्धौ रपरत्वम् / अस्मार्षीत् / अस्मरिष्यत् / ह्व संवरणे इति // अयमपि स्मृधातुवत् / सृ गताविति // ऋदन्तोऽयमनिट् / सरति / लिटि संयोगादित्वाभावात् ऋतश्चेति गुणो न / ससार / सस्रतुः / सस्रुः / क्रादित्वान्नेडिति // सृधातोः कादिस्थत्वादिति भावः / ससथेति // क्रादित्वात्थल्यपि नित्यं निषेध इति भावः / सस्रथुः / सस्र। ससार--ससर। समृव / ससम / इत्यपि ज्ञेयम् / सर्ता / लुटि 'ऋद्धनोः' इति इट् सरिष्यति / सरतु / असरत् / सरेत् / आशीलिंङि संयोगादित्वाभावात् 'गुणोऽर्ति' इति न गुणः / ‘रिङ् शयाग्लिक्षु' इति रिडित्याह। रिङिति / स्त्रियादिति // रीङि प्रकृते रिविधिसामर्थ्यानदीर्घ इति भावः / असार्षीदिति // सिचि वृद्धौ रपरत्वम् / अत्र च्लेरङमाशङ्कितुमाह / सर्ति // च्लिलुङीत्यनुवर्तते / ‘णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चङिति। तदाह / एभ्यः इति // ततश्च प्रकृते असार्षीदित्यत्र अङ् स्यादिति शङ्का सूचिता / ताम्परिहरति / इह लुप्नेत्यादिना // इह अविधी शास्तीत्यनेन लुप्तविकरणः शासिस॒ह्यते इति निर्विवादम् / तस्य विकरणान्तराभावात् / एवञ्च For Private And Personal Use Only