________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 2380 / गुणोऽतिसंयोगाद्योः / (7-429) / अर्नेः संयोगादेर्कदन्तस्य च गुण: स्याद्यकि यादावार्धधातुके लिडि च / ह्वर्यात / अह्वार्षीत् / अह्वाष्म / स्वृ 932 शब्दोपतापयोः / स्वरतिसूति-' (2279) इति वेट् / सस्वरिथ-सस्वर्थ / वमयोस्तु 2381 / युकः किति / (7-2-11) श्रिय एकाच उगन्ताच्च परयोर्गित्कितोरिण्नस्यात् / परमपि स्वरत्यादि विकल्पम्बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते कादिनि आह / उपधावृद्धिरिति // 'अत उपधायाः' इत्यनेनेति शेषः / जहथेति // क्रादिनियमप्राप्तस्य इट: 'अचस्ताम्वत्' इति 'ऋतो भारद्वाजस्य' इति च निषेधादिति भावः / जबरथुः / जह्वर / जहार - जहार / जरिव। जह्वरिम / कादिनियमादिट् / हरतु। अह्वरत् / हरेत् / आशीलिङि ह्व यात् इति स्थिते कित्वाद्गुणनिषेधे प्राप्त / गुणोऽर्ति // भावादिकः जौहोत्यादिकश्च ऋधातुः अतत्यिनेन गृह्यते / लुका निर्देशस्तु न विक्षितः। अङ्गस्येत्यधिकृतम्। 'रीतः' इत्यतः ऋत इत्यनुवर्तते / तच अङ्गविशेषणं तदन्तविधिः ऋदन्तस्याङ्गस्येति लभ्यते / संयोगादेरित्यपि तद्विशेषणम / 'अकृत्सार्वधातुकयोः' इत्यतः असार्वधातुकग्रहणमनुवर्तते / आर्धधातुके इति लभ्यते / 'रिद शग्लिक्षु' इत्यतः यकि लिङ्गीति च लभ्यते / 'अयडिय डिति' इत्यतः याति सप्तम्यन्तमनुवर्तते। आर्धधातुकविशेषणत्वात्तदादिविधिः / तदाह / अतरित्यादिना // तथाच यात् इति स्थिते गुणे रपरत्वे रूपमाह / ह्वर्यादिति / अह्वाषींदिति // सिचि वृद्धिः रपरत्वं पत्वम् / अह्वरिष्यत् / स्वृ शब्दोपतापयोरिति // अयमप्यनिट् / स्वरति / लिटि तु कित्यपि गुणः / णलि तु कृते गुणे रपरत्वे उपधावृद्धिः / सस्वार / सस्वरतुः / सस्वरुः / थलि तु कादिनियमप्राप्तस्य इट: ‘अचस्तास्वत्' इति 'ऋतो भारद्वाजस्य' इति च नित्यनिषेधे प्राप्ते आह / स्वरतिसूतीति-वेडिति / सस्वरिथ-सस्वर्थति // सस्वरथुः / सस्वर / सस्वार-सस्वर। इत्यपि ज्ञेयम् / वमयोस्त्विति // क्रादिनियमान्नित्यमिडिल्यन्वयः / अत्र इनिषेधं शङ्कितुमाह / थयुकः किति // श्रिश्च उकथेति समाहारद्वन्द्वात् षष्ठी / उक् प्रत्याहारः। अस्यत्यधिकृतं पञ्चम्या विपरिणतम् ऋता विशेष्यते / तदन्तविधिः / 'एकाच उपदेशे' इत्यतः एकाच इत्यनुवृत्तं इगन्तेऽन्वति / 'नेशिकृति' इत्यतो नेडिति / किडीति सप्तमी षष्ट्यर्थे / ग्च क्च को तौ इतौ यस्येति विग्रहः। गकारस्य चत्वेन निर्देशः / तदाह / भित्र एकाचः इत्यादिना॥ गकारप्रश्लषः किम् / भूष्णुः / ‘ग्लाजिस्थश्च गस्नुः' इति चकाराद्भूधातोः ग्स्नुः / तस्य गित्त्वादीन्न / कित्त्वे तु स्थास्नुरित्यत्र ‘घुमास्था' इति ईत् स्यात् / इण्नस्यादित्यनन्तरं अनेन निषेधे प्राप्ते इत्यन्वयः / नन्वियं शङ्का न युज्यते। 'श्रयुकः किति' इति निषेधम्बाधित्वा परत्वात् ‘स्वरतिसूतीति' विकल्पस्य प्राप्तेरित्यत आह। परमपीत्यादिसामर्थ्यादि. त्यन्तम् // पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पम्बाधित्वा अनेन For Private And Personal Use Only