________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 सिद्धान्तकौमुदीसहिता [भ्वादि अघ्रान् / ध्मा 927 शब्दाग्निसंयोगयोः / धमति / ष्ठा 928 गतिनिवृत्तौ / तिष्ठति / स्थादिष्वभ्यासेन–' (सू 2277) इति षत्वम् / अधितष्ठौ / 'उपसर्गात्-' (सू 2270) इति षत्वम् / अधिष्टाता / स्थयात् / म्ना 929 अभ्यासे / मनति / दाण 930 दाने / प्रणियच्छति / देयान / अदान / 6 931 कौटिल्ये / हरति / 2379 / ऋतश्च संयोगादेर्गुणः / (7-4-10) ऋदन्तस्य संयोगादेरङ्गस्य गुण: स्याल्लिटि / किदर्थमपीदं परत्वाण्णल्यपि भवति / रपरत्वम् / उपधावृद्धिः / जह्वार / जह्वरतुः / जह्वरः / जह्वर्थ / हर्ता / 'ऋद्धनोः स्ये' (सू 2366) हरिप्यति / धमादेशः / तदाह / धमतीति // दध्मौ / दध्मतुः / दध्मुः / दध्मिथ-दध्माथ / दध्मथुः / दध्म / दध्मौ / दध्मिव / दमिम / ध्माता। ध्मास्यति / धमतु / अधमत् / धमेत् / मायातध्मेयात् / अध्मासीत् / अध्मास्यत् / ष्टाधातुः षोपदेशः / कृतष्टुत्वनिर्देशः / शिद्विषये 'पाघ्रा' इति तिष्टादेशः / तदाह / तिष्ठतीति // तस्थौ, अधितष्ठावित्यत्र इणकवर्गाभ्यां परत्वाभावेऽपि षत्वमाह / स्थादिप्विति // तस्थतः। तस्थुः / तस्थिथ। तस्थाथ / तस्थथुः / तस्थ / तस्थौ। तस्थिव / तस्थिम / स्थाता / अधिष्ठातेत्यत्र ‘मात्पदाद्योः' इति षत्वनिषेधमाशङ्कयाह / उपसर्गादिति / षत्वमिति // स्थास्यति / तिष्ठतु / अतिष्ठत् / तिटेत् / आशीलिटि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाभावादेत्त्वविकल्पो न / किन्तु 'एर्लिङि' इति नित्यमेव एत्त्वम् / तदाह / स्थयादिति // ‘गातिस्था' इति सिचो लुक / अस्थात् / अस्थास्यत् / म्ना अभ्यासे इति // अयमप्यनिट् / 'पाघ्रा' इति शिद्विषये मनादेशः / तदाह। मनतीति // मन्नौ / मनतुः। मम्नुः / मनिथ-मनाथ। मन्नथुः / मम्न / मनौ / मन्निव / मभ्रिम / म्राता। म्रास्यति / मनतु / अमनत् / मनेत् / नायात-नेयात् / अम्नासीत / अन्नास्यत् / दाण् दाने इति // अयमप्यनिट् / 'पाघ्रा' इति शिद्विषये यच्छादेश: / प्रणियच्छतीति // ‘नेर्गद' इति णत्वम् / ददौ / ददतुः / ददुः। ददिथ-ददाथ / ददथुः / दद / ददौ / ददिव। ददिम / दाता / दास्यति / यच्छतु / अयच्छत / यच्छेत् / आशीर्लिडि 'एलिडि' इत्येत्त्वम् मत्वा आह / देयादिति // ‘गातिस्था' इति सिचो लुकं मत्वा आह / अदादिति / ढ कौटिल्ये इति // अयमप्यनिट् / हरतीति // शपि गुणे रपरत्वम् / ऋतश्च / लिटीति // ‘दयतेर्दिगि लिटि' इत्यतः तदनुवृनेरिति भावः / ननु तिप्सिप्मिप्सु अकृत्सार्वधातुकयोरित्येव गुणे सिद्धे किममिदमित्यत आह / किदर्थमपीदमिति // अतुसादिकिदर्थे णलाद्यकिदर्थश्चेत्यर्थः / ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वात् णलि ‘अचो णिति' इति वृद्धिप्रसङ्गात्कथम् णलि अयं गुण इत्यत आह / परत्वाण्णल्यपि भवतीति // 'अचो णिति' इति वृद्ध्यपेक्षया अस्य गुणस्य परत्यादित्यर्थः / तर्हि जहार इति कथमित्यत For Private And Personal Use Only