________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Acha प्रकरणम् बालमनोरमा। 145 तेन एत्त्वसिज्लुकौ न / सायात्। असासीत् / कै 916 गै 917 शब्दे / गेयान् / अगासीत् / शै 918 919 पाके / पै 920 ओ वै 921 शोषणे / पायात् / अपासीत् / “घुमास्था-' (सू 2462) इतीत्त्वं, तदपवाद * एलिङि' (सू 2374) * इत्येत्त्वं' गाति स्था-' (सू 2223) इति सिज्लुक् च, न / पारूपस्य लाक्षणिकत्वात् / ष्टै 922 वेष्टने / स्तायति / ष्णै 923 वेष्टने / शोभायां च' इत्येके / स्नायति / दैप 924 शोधने / दायति / अघुत्वादेत्त्वसिज्लुको न। दायात / अदासीत् / पा 925 पाने / 'पाघ्राध्मा-' (सू 2360) इति पिबादेशः / तस्यादन्तत्वान्नोपधागुणः। पिबति / पेयात् / अपात् / ब्रा 916 गन्धोपादाने / जिघ्रति / ब्रायात्-प्रेयात् / अघ्रासीत् / इति श्यन्विकस्णस्येत्यर्थः / अत्र व्याख्यानमेव शरणम् / 'विभाषा घ्राधेट' इत्यत्र श्यन्विकरणाभ्यां साहचर्याच / 'पै ओ वै शोषणे' / पायति / वायति / 'ओदितश्च' इति निष्ठानत्वार्थमोदित्त्वम् / ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्र 'धुमास्थागापाजहातिसां हलि' इति ईत्वं स्यात् / तथा आशीर्लिङि पायात् इत्यत्र ‘एलिङि' इति एत्त्वं स्यात् / तत्रापि 'घुमास्थागापाजहातिसाम्' इत्यनुवृत्तेः / तथा लुङि अपासीदित्यत्र 'गातिस्था' इति सिचो लुकि 'यमरम' इति इट: अभावात्तत्सन्नियोगशिष्टस्सगपि न स्यादित्यत आह / घुमास्थेतीत्वमित्यादिना / पारूपस्येति // उदाहृतसूत्रत्रयेषु लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोग्रहणम् / नतु पैधातोः कृतात्वस्येति भावः / एवञ्च प्रकृते पैधातोराशीलिङि पायादित्येव रूपम् / लुडि सगिटो: अपासीत् , अपासिष्टामित्येव रूपम् / है वेष्टने इति // षोपदेशोऽयम् / कृतष्टुत्वनिर्देशः / सत्वे कृते टुत्वनिवृत्तिः / तदाह / स्तायतीति / / णैधातुरपि घोपदेशः कृतष्टुत्वनिर्देशः / सत्वे कृते ष्टुत्वनिवृत्तिः / तदाह / स्नायतीति // दैप शोधने / अधुत्वादिति // घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः / 'पा पाने' पिबादेश इति / शिद्विषये इति शेषः / पिबादेशस्य अदन्तत्वात् न लघूपधगुण इति भाष्ये स्पष्टम् / अनिडयम् / पपौ / पपतुः / पपुः / भारद्वाजनियमात् थलि वेट्। पपिथ-पपाथ / पपथुः / पप / पपौ / पपिव। पपिम। क्रादिनियमादिट्। पाता। पास्यति / पिबतु। अपिबत् / पिवेत् / आशीलिडि ‘एलिङिः' इत्येत्त्वमभिप्रेत्याह / पेयादिति // ‘गातिस्था' इति सिचो लुगित्यभिप्रेत्याह / अपादिति // अपाताम् / अपुः / अपाः / अपातम् / अपात / अपाम् / अपाव / अपाम / अपास्यत् / प्रा गन्धोपादाने // ‘पाघ्राध्मा' इति शिद्विषये जिघ्रादेशः / तदाह / जिघ्रतीति // अनिडयम् / जघ्रौ / जघ्रतुः / जघुः / भारद्वाजनियमात् थलि वेट् / घ्रिथ-जघ्राथ / जघ्रथुः / जघ्र / जौ / जघ्रिव / जध्रिम / क्रादिनियमादिट् / घ्राता / घ्रास्यति / जिघ्रतु / अजिघ्रत् / जिप्रेत् / आशीलिङि ‘वाऽन्यस्य संयोगादेः' इत्येत्त्वविकल्पं मत्वा आह / घ्रायात्-नेयादिति // 'विभाषा घ्राधेट' इति सिचो वा लुक् / लुगभावपक्षे आदन्तत्वात्सगिटी / तदाह / अध्रासीदिति // ध्माधातुरनिट् / 'पाघ्राध्मा' इति शिद्विषये 19 For Private And Personal Use Only