________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acha www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 सिद्धान्तकौमुदीसहिता [भ्वादि घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्त्वं वा स्यादार्धधातुके किति लिङि / ग्लायात्-ग्लेयात् / अग्लासीत्। म्लायति / ये 905 न्यक्करणे / न्यक्करणं तिरस्कारः / दै 906 स्वप्ने / ब्रै 907 तृप्तौ / द्ध्यै 908 चिन्तायाम् ।रै 909 शब्दे / स्त्यै 910 ष्टयै 911 शब्दसङ्घातयोः / स्त्यायति / पोपदेशस्यापि सत्वे कृते रूपं तुल्यम् / षोपदेशफलं तु तिष्टयासति अतिष्टयपदित्यत्र षत्वम् / खै 912 खेदने / 1 913 जै 914 / पै 915 क्षये। क्षायति जजौ / ससौ / साता / 'घुमास्था-' (सू 2462) इत्यत्र 'विभाषा घ्राधेट-' (सू 2376) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य / भ्यते / तदाह / घुमास्थादेरित्यादिना / कितीति // अनुदात्तोपदेशवनतीत्यतः तदनुवृत्तेरिति भावः / रितीति तु नानुवर्तते / लिङार्धधातुकस्य डित्त्वासम्भवात् / अग्लासीदिति // यमरमेत्यादन्तत्वात् सगिटौ / अग्लासिष्टाम् / अग्लासिषुरित्यादि। अग्लास्यत् / म्लायतीति // ग्लैधातोरिव रूपाणीति भावः / द्यै न्यक्करणे इति // यकारमध्योऽयम् / इत आरभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि / 'रै शब्दे' इत्यादीनान्तु असंयोगादीनाम् आशीलिडि ‘वाऽन्य. स्य संयोगादेः' इत्येत्त्वं न भवति / रायादित्यादिरूपमिति विशेषः / स्त्यै ट्यै इति // षोपदेशेषु स्त्याधातोः पर्युदासादाद्यो न षोपदेशः / द्वितीयस्तु षोपदेशः / तकारस्य टुत्वसम्पन्नटकारनिर्देशः / सत्वे कृते इति // धात्वादेरिति षस्य सकारे सति निमित्तापायात् श्रुत्वनिवृत्तिरिति भावः / तिष्ट्यासतीति // ष्टयैधातोः कृतसत्वात् सनि आत्त्वे स्त्या स इति सनन्ताल्लटि तिपि शपि 'सन्यडोः' इति द्वित्वे 'शपूर्वाः खयः' इति सकारयकारनिवृत्ती तास्त्यासति इति स्थिते अभ्यासहूस्वे सन्यत इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वे तिष्ट्यासतीति रूपम् / स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाभावात् षत्वं न स्यादिति भावः / अतिष्ट्यपदिति // ट्यैधातोः कृतसत्वात् णौ आत्त्वे 'अर्तिही' इति पुकि स्त्यापि इति ण्यन्तात् लुङि अडागमे तिपि इतश्च इति इकारलोपे ‘णिश्रिद्रुभ्यः ' इति 'च्लेश्वङि' 'णेरनिटि' इति णिलोपे ‘णौ चङशुपधायाः' इति इस्वे 'चङि' इति स्त्यप् इत्यस्य द्वित्त्वे शपूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्यां 'सन्यतः' इति इत्वे इण: परत्वादादेशसकारत्वाच सस्य षत्वे तस्य टुत्वे अतिष्ट्यपदिति रूपम् / स्वाभाविकसकारत्वे त्वादेशसकारत्वा. भावात् षत्वन्न स्यादिति भावः / जजौ / ससाविति // जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः / ननु ‘एलिङि' इत्यत्र ‘घुमास्थागापाजहातिसाम्' इत्यनुवृत्त्या सैधातोराशीर्लिङि सायादित्यत्र एत्त्वं स्यात् / तथा लुङि मगिटोः असासीत् असासिष्टामित्येव इष्यते / तत्र ‘विभाषा घ्राधेट्शाच्छासः' इति सिचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह / धुमास्थेत्यत्रेत्यादि / स्यतेरिति // षो अन्तकमणि For Private And Personal Use Only