________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 143 एभ्य: सिचो लुग्वा स्यात्परस्मैपदे परे / अधात / अधाताम् / अधुः / 2377 / यमरमनमातां सक्च / (7-2-73) एषां सक्स्यादेभ्यः सिच इट् च परस्मैपदेषु / अधासीत् / अधासिष्टाम् / अधासिषुः / ग्लै 903 म्लै 904 हर्षक्षये / हर्षक्षयो धातुक्षयः / ग्लायति / जग्लौ / जग्लिथ-जग्लाथ / 2378 / वाऽन्यस्य संयोगादेः / (6-4-68) लुडित्यनुवर्तते / ‘गातिस्था' इत्यतः सिचः परस्मैपदेष्विति / तदाह / एभ्यः इति // 'धेट पाने' 'घ्रा गन्धोपादाने' 'शो तनूकरणे' 'छो छेदने' 'षो अन्तकर्मणि' एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / शोप्रभृतीनाकृतात्वानां निर्देशः / धेट: ‘गातिस्थाघुपा' इति नित्यं प्राप्ते अन्येषामप्राप्ते वचनम् / अधुरिति // 'उस्यपदान्तात्' इति पररूपम् / अधाः / अधातम् / अधात / अधाम् / अधाव / अधाम / सिचो लुगभावपक्षे आह / यमरम // यम, रम, नम, आत् , एषां समाहारद्वन्द्वात्षष्टीबहुवचम् / आदित्यनेन आदन्तङ्गृह्यते / तदाह / एषां सक् स्यादिति // सकि ककार इत् अकार उच्चारणार्थः / कित्त्वादन्तावयवः / चकारेण 'इडत्यति' इत्यतः इडिति स्तुसुधूभ्यः इत्यतः परस्मैपदेध्विति चानुकृष्यते / अजेस्सिचीत्यतः सिंचीति च / तच षष्टया विपरिणम्यते / तदाह / एभ्यस्सिचः इट् चेति / अधासीदिति // धातोस्सगागमः / सिच इट् / ‘इट ईटि' इति सिज्लोपः / अधासिष्टामिति // अपृक्तत्वाभावादीडभावान सिज्लोपः / सस्य षत्वे तकारस्य टुत्वेन टः / अधासिषुरिति // अधासीः। अधासिष्टम् / अधासिष्ट / अधासिषम् / अधासिष्व / अधासिष्म / यद्यपि अधासीदित्यत्र सगिटोविधिर्व्यर्थ एव / तथापि अधासिष्टामित्याद्यर्थे आत: सगिड्डिधानम् / यमादीनान्तु अयंसीदित्यादी हलन्तलक्षणवृद्धेरभावार्थम् अयंसिटामित्याद्यर्थञ्च / तदेतत् तत्तद्धातुषु स्पष्टीभविष्यति / अधास्यत् / ‘ग्लै म्लै हर्षक्षये' धातुक्षयः इति // बलक्षय इत्यर्थः / अनिटाविमौ / ग्लायतीति शपि आयादेशः / शिद्विषयत्वादात्त्वन्न / जग्लाविति // णलि आत्त्वे 'आत औ णल:' इति औभावे वृद्धिरिति भावः / अतुसादौ द्वित्वे कृते आतो लोपः। जग्लतुः / जग्लुः / भारद्वाजनियमात्थलि वेडित्याह / जग्लिथ / जग्लाथेति // इट्पक्षे आल्लोपः / जग्लथुः / जग्ल / जग्लौ / जग्लिव / जग्लिम / ग्लाता / ग्लास्यति / ग्लायपु। अग्लायत् / ग्लायेत् / आशीलिडि आत्त्वे कृते ग्ला यात् इति स्थिते / वाऽन्यस्य // आर्धधातुक इत्यधिकृतम् / 'ऐलिङि' इत्यनुवर्तते / एरिति प्रथमान्तम् / 'आतो लोप इटि च' इत्यतः आत इत्यनुवर्तते कम्मादन्यस्येत्यपेक्षायां घुमास्थागापाजहातिमा हलीति प्रकृतत्वाल्ल For Private And Personal Use Only