________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 सिद्धान्तकौमुदीसहिता [भ्वादि त्परत्वाल्लोपे प्राप्ते 'द्विवचनेऽचि' (सू 2243) इति निषेधः / द्वित्वे कृते आलोपः / दधतुः / दधुः / दधिथ-दधाथ / दधिव / दधिम / धाता / 2373 / दाधा ध्वदाप् / (1-1-20) दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना / 2374 / एलिङि / (6-4-67) घुसंज्ञानां मास्थादीनां चैत्वं स्यादार्धधातुके किति लिङि / धेयान / धेयास्ताम् / धेयासुः / 2375 / विभाषा धेट्रव्योः / (3-1-49) आभ्यां च्लेश्चका स्यात्कर्तृवाचिनि लुङि परे / 'चङि' (सू 2315) इति द्वित्वम् / अदधत् / अदधताम् / 2376 / विभाषा घ्राधेट्शाच्छासः / (2-4-78) सति तस्मिन् औत्वन्न स्यात् / ननु धा अतुम् इति स्थिते द्वित्वात्परत्वादालोपे सति एकाच्त्वाभावात् द्वित्वन्न स्यादित्याशय परिहरति / द्वित्वादित्यादिना // धेटधातुरनिट् / भारद्वाजनियमात् थलि वेडित्याह / दधिथ / द्धाथेति // इट्पक्षे आल्लोपः। दधथुः / दध / दधौ इति सिद्धवत्कृत्याह / दधिवेति // वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः / दधिमत्यपि ज्ञेयम् / धातेति // लुटि आत्त्वे ता इति भावः / धास्यति / धयतु / अधयत् / धयेत् / आशीलिंङि घुसंज्ञाकार्य वक्ष्यन् घुसंज्ञां दर्शयति / दाधाध्वदाप् // दा धा घु एषां समाहारद्वन्द्वात्प्रथमैकवचनम् / दाधेल्यनेन स्वाभाविकाकारान्तयोः 'दाण दाने' 'डुधाञ् धारणपोषणयोः' इत्यनयोः कृतात्त्वानाञ्च दोदे धेटां लाक्षणिकानामपि ग्रहणम् / 'गामादाग्रहणेष्वविशेषः' इति परिभाषाबलात् / तत्र दाग्रहणेन धारूपस्यापि ग्रहणात् / अतएव ‘दो दद् घोः' इत्यत्र धेनिवृत्त्यर्थन्दाग्रहणमर्थवत् / दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः / तदाह / दारूपाः धारूपाश्चेति // शब्दा इति शेषः / एर्लिङि // एरिति प्रथमान्तम् / आर्धधातुके इत्यधिकृतम् / तदाह / घुसंज्ञानां मास्थादीनामिति // मा स्था जहाति सा एषान्द्वन्द्वात् षटीबहुवचनम् / किति लिङीति // दीडो युडित्यतः कितीत्यनुवृत्तेरिति भावः / द्वितीति नानुवर्तते / लिङार्धधातुकस्य ङित्त्वासम्भवात् / लुङि च्ले: सिचि प्राप्ते / विभाषा धेट् // च्लि लुङीत्यनुवर्तते / “णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चङिति च / तदाह / आभ्यामिति // धेट् श्चि आभ्यामित्यर्थः / अदधदिति // चङि द्वित्वे आलोप इति भावः / अदधताम् / अदधन् / अदधः / अदधतम् / अदधत / अदधम् / अदधाव / अदधाम / चङभावपक्षे विशेषमाह / विभाषा घ्रा // ‘ण्यत्रियार्ष' इत्यतः For Private And Personal Use Only