SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 155 'क्लुङ' इत्यक / रु 959 गतिरेषणयोः / रेषणं हिंसा / रुरुवे / रवितासे / वृद् 960 अवध्वंसने / धरते / दधे / मेङ् 961 प्रणिदाने / प्रणिदानं, विनिमय: प्रत्यर्पणं च / प्रणिमयते। ‘नेर्गद-' (सू 2285) इति णत्वम / तत्र घुप्रकृतिमाङिति पठित्वा डितो माप्रकृतेरपि ग्रहणस्यप्रत्वात् / देङ 962 रक्षणे / दयते / __2388 / दयतेर्दिगि लिटि / (7-4-9) ‘दिग्यादेशेन द्वित्वबाधनमिष्यते' इति वृत्तिः / दिग्ये / पञ्चस्वभावादाभ्यन्तरप्रयत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणानुनासिक्यसाम्यात् अकारः / प्रथमतृतीयौ तु न भवतः आनुनासिक्याभावात् / च्युडादयोऽप्युवर्णान्ता अनिटः कुधातुवत् ज्ञेयाः। रुङ् गतीति // सेटकोऽयम्। 'ऊदृदन्तैयौतिरुक्ष्णु' इत्यनिट्सु पर्युदासात् / तदाह / रवितासे इति // धृधातुरनिट् / दध्र इति // कित्त्वाद्गुणनिषेधे ऋकारस्य यम्। दध्राते / दधिरे / कादिनियमादिट् / दधिषे / दध्राथे / दध्रिध्वे / दधे / दधिवहे / दधिमहे / धर्ता / लटि स्ये 'ऋद्धनोः' इति इटि धरिष्यते। धरताम् / अधरत। धरेत / आशीर्लिङि सीयुटि 'उश्च' इति कित्त्वान्न गुणः। धृषीष्ट / 'टूस्वादशात्' इति सिचो लुक् / अधृत / अधृषानाम् / अषत / अधरिष्यत / मद् प्रणिदाने / णत्वमिति // प्रणिदानशब्दे प्रणिमयते इत्यत्र च ‘नेर्गद' इति णत्वमित्यर्थः / ननु प्राणमयत इत्यत्र णत्वमिदन्न सम्भवति / शिद्विषये आत्वाभावेन, मारूपाभावात् / तथा प्राणदानशब्देऽपि णत्वं न सम्भवति / तत्र देङः कृतात्वस्य लाक्षणिकदारूपत्वात् / 'गामादाग्रहणेष्वविशेषः' इल्याश्रित्य मोऽपि कृतात्वस्य णत्वविधा ग्रहण तु मानातिमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यति इत्यत्रापि नर्णत्वापत्तिरित्यत आह / तत्रेति // तत्र 'नेगद' इति णत्वविधौ / घुमेयस्य स्थान घुप्रकृतिमाडिति पठित्वा तत्र प्रकृतिशब्दस्य घुमाप्रकृतिपरत्वमाश्रित्य घौ माइधानी घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्डितो मेधातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृता इष्टत्वात / (अभ्युपगतत्वादित्यर्थः) एवञ्च प्रणिमयते प्राणदानमित्यत्र नाव्याप्तिः / मङः कृतात्वस्य माप्रकृतित्वे सति द्वित्त्वात् / नापि मीनातिमिनोत्योरात्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः / मारूपस्य डित्त्वाभावादिति भावः / एतच्च धुसंज्ञासूत्र भाष्ये स्थितम / ममे / ममाते / ममिरे / क्रादिनियमादिट् / ममिषे / ममाथे / ममिध्वे / ममे / ममिवहे / ममिमहे / माता / मास्यते। मयताम् / अमयत / मयेत / मासीष्ट / अमास्त / अमास्यत / देधातुचत् / दयतेर्दिगि // दिगीति लुप्तप्रथमाकम् / दधातो: दिगि इत्यादेशः स्यालिटीत्यर्थः / ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदिग्ये इत्यादि स्यादित्यत आह / दिग्यादेशेनेति // एतच्च भाष्ये स्पष्टम् / वृत्तिरिति // भाष्यस्याप्युपलक्षणम् / क्रादिनियमादिट् / दिग्यिषे / दिग्याथे / दिग्यिध्वे। दिग्ये / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy