SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 सिद्धान्तकौमुदीसहिता [भ्वादि 2368 / उश्च / (1-2-12) वर्णात्परौ झलादी लिङ तङ्परः सिञ्चेत्येतो कितौ स्तः। भृषीष्ट / भृषीयास्ताम् / अभार्षीत् / अभार्टीम् / अभाषुः / 2369 / हस्वादङ्गात् / (8-2-27) सिचो लोप: स्याज्झलि / अभृत / अभृषाताम् / अभरिष्यत / हृञ् 899 हरणे / हरणं प्रापणं स्वीकारः स्तेयं नाशनं च / जहर्थ / जह्रिव / जहिषे / हर्ता / हरिष्यति / धृञ् 900 धारणे / धरति / अधार्षीत् / अधृत / णी 901 प्रापणे। निनयिथ / निनेथ / निन्यिषे / ____ अथाजन्ताः परस्मैपदिनः / धेट 902 पाने / धयति / गुणे प्राप्ते। उश्च // ‘लिङ्सिचावात्मनेपदेषु' इति सूत्रमनुवर्तते / 'इको झल' इत्यतो झलिति च / तदाह / ऋवर्णादिति / भृषीष्टेति // कित्त्वान गुणः / अभार्षीदिति // परस्मैपदे सिचि वृद्धौ रपरत्वम् / तङि तु अझ स् त इति स्थिते / ह्रस्वादङ्गात् // ह्रस्वान्तादित्यर्थः / सिच इति भाष्यम् / 'झलो झलि' इत्यतो झलीति ‘संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे। सिचो लोपः स्याज्झलीति // हूस्वात्किम् / अच्योष्ट / अङ्गात्किम् / अलाविष्टाम् / सिचः किम् / द्विष्टराम् / द्विष्टमाम् / सुजन्तात्तरप्तमपौ। अभतेति // 'उश्च' इति सिचः कित्त्वान्न गुणः / झलीत्युक्तेः अभृषाताम् / अभृषतेत्यत्र न सिज्लोपः / अनतः परत्वात् झस्य अदादेशः / अभृथाः / अभृषाथाम् / अभृढम् / अभृषि / अभृष्वहि / अभृध्महि / हृधातुरनिट् / हरणञ्चतुर्विधमित्याह / प्रापणमित्यादि // तद्यथा-भारं हरति / प्रापयतीत्यर्थः। अशं हरति। स्वीकरोतीत्यर्थः / परस्वं हरति / चोरयतीत्यर्थः। पापं हरति हरते वा / नाशयतीत्यर्थः / जहार / जहतुः / जहः / 'एकाचः' इति इनिषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्ते 'अचस्तास्वत्' इति तनिषेधः / ऋदन्तत्वेन भारद्वाजमतेऽपि इनिषेध एव / तदाह / जहथेति // जहथुः / जहू / जहार / जहर / इति सिद्धवत्कृत्याह / जहिवेति // क्रादिनियमादिट् / जहिम / जहिषे / क्रादिनियमादिट् / जहाथे / जहिढवे / जहिये / जहे। जहिवहे। जहिमहे / लुडादिषु भृञ इव रूपाणि / धृ धातुनिट / हज इव रूपाणि / णात्र धातुरनिट् णोपदेशः / नयति / नयते / निनाय / निन्यतुः / निन्युः। क्रादिनियमालिटि इट् / थलि तु ‘अचस्तास्वत्' इति इग्निषेधस्य भारद्वाजनियमादिटमभिप्रेत्याह / निन्यिषे निन्याथे निन्यिट्वे निन्यिध्वे / निन्ये / निन्यिवहे / निन्यिमहे / नेता / नेष्यति। नेष्यते / नयतु / नयताम् / अनयत् / अनयत / नयेत् / नयेत / नीयात् / नेषीष्ट / अनैषीत् / अनेष्ट / अनेष्यत् अनेष्यत / इत्यजन्ता उभयपदिनो गताः। परस्मैपदिन इति // “जि, ब्रि' अभिभवे / इत्येतर्पयन्ता इति शेषः / धेट पाने इति // स्तनन्धर्याल्यादौ डीबर्थ For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy