________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 139 भृञ् 898 भरणे / भरति / बभार / बभ्रतुः / बभर्थ / बभूव / बभृषे / भर्ता / 2366 / ऋद्धनोः स्ये। (7-2-70) ऋतो हन्तेश्च स्यस्य इट् स्यात् / भरिष्यति / 2367 / रिङ् शयग्लिङ्घ / (7-4-28) शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् / रीडि प्रकृते रिविधिसामर्थ्याद्दी? न / भ्रियात् / शिश्रियुः / शिश्रयिथ / शिश्रियथुः / शिश्रिय / शिश्राय / शिश्रय / शिश्रियिव / शिश्रियिम / शिधिये / शिश्रियाते / शिश्रियिरे। शिश्रियिषे / शिश्रियाथे। शिश्रियिढ़े। शिश्रियिध्वे / शिश्रिये / शिश्रियिवहे / शिश्रियिमहे / श्रयितेति // श्रयिष्यति / श्रयिष्यते / श्रयतु / श्रयताम् / अश्रयत् / अश्रयत। श्रयेत् / श्रयेत / श्रीयात् / श्रयिषीष्ट / लुङि विशेषमाह / णिश्रीति / अशिश्रियदिति // चङीति द्वित्वम् / अशिश्रियत। अश्रयिष्यत् / अश्रयिष्यत / भृधातुरनिट् / भरतीति // भरते इत्यपि ज्ञेयम् / बभ्रतुरिति // कित्त्वान्न गुणः / यण / बभ्रुः / थलादौ 'एक'चः' इति नेट / कृसृभृवृस्तुद्रुसुश्रुषु लिट्यपि तन्निषेधस्य प्रवृत्तेः / थलि अचस्तास्वदिति निषेधाच / ऋदन्तत्वेन भारद्वाजमतेऽपि थलि निषेधाच्च / तदाह / बभर्थति // वभ्रथुः / बभ्र / बभार / बभर / इति सिद्धवत्कृत्याह / बभृवेति // बभ्रम / बभ्रे। नभ्राते। बधिरे। इति सिद्धवत्कृत्याह / बभृषे इति // बभ्राथे / बभृट्वे / बभ्रे / बभूवहे / बभ्रमहे / लुटि स्ये इनिषेधे प्राप्ते / ऋद्धनोः // ऋत् हन् अनयोर्द्वन्द्वात् पञ्चम्यर्थे षष्ठीद्विवचनम् / स्ये इति षष्ठ्यर्थे सप्तमी / आर्धधातुकस्येडित्यतः इडित्यनुवर्तते / तदाह / ऋत इत्यादिना // एकाच इति इनिषेधस्यापवादः / भरिष्यतीति // भरिध्यते / भरतु / भरताम् / अभरत् / अभरत / भरेत् / भरेत / आशीर्लिङि परस्मैपद भृ यात् इति स्थिते / रिङ शय // श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् / अयङ यि क्ङितीत्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विशेषणम् / तदादिविधिः / शे तु यीति नान्वेति / असम्भवात् / नापि यकि अव्यभिचारात् / अत एव अकृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणम् / तदाह / शे यकीत्यादिना / ऋत इति // 'रीकृत' इत्यतः तदनुवृत्तरिति भावः / अङ्गस्येत्यधिकृतम् / ऋत इति तद्विशेषणम् / तदन्तविधिः / ऋदन्तस्याङ्गस्यति लभ्यते / आदेशे टुकार इत् / ङित्त्वात् अन्तादेशः / निर्दिश्यमानपरिभाषयैव सिद्ध डकारोच्चारणं, इडागमेनैव सिद्धे रेफोच्चारणञ्च स्पष्टार्थम् / ननु भ्रियादिति वक्ष्यमाणमुदाहरणमयुक्तम् / कृते रिङि अकृत्सार्वधातुकयोरिति दीर्घप्रसङ्गादित्यत आह / रीङि प्रकृते इति // कृते रिङि यदि दीर्घः स्यात्तर्हि रिड्विधिर्व्यर्थः स्यात् / रीत इत्येव सिद्धेः / अतो रिडि कृते सति न दीर्घ इत्यर्थः / भ्रियादिति // भ्रियास्तामित्यादि सुगमम् / आशीर्लिङि भृषीष्टेन्यत्र For Private And Personal Use Only