________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Sh Acharya Shri Kailassagarsuri Gyanmandir 138 सिद्धान्तकौमुदीसहिता [भ्वादि दिड्डा / गृहिता-गोढा / गूहिष्यति-घोक्ष्यति / गृहेत् / गुह्यात / अगृहीत् / इडभावे क्सः / अघुक्षत् / 2365 / लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये / (7-3-73) एषां क्सस्य लुग्वा स्यादन्त्ये तङि / ढत्वधत्वष्टुत्वढलोपदीर्घाः / अगूढ / अघुक्षत / ‘क्सस्याचिं' (सू 2337) इत्यन्तलोप: / अघुक्षाताम् / अघुक्षन्त / अगुह्वहि-अघुक्षावहि / अघुक्षामहि / अथाजन्ता उभयपदिनः / श्रिञ् 897 सेवायाम् / श्रयति-श्रयते / शिश्रियतुः / श्रयिता। ‘णिश्रि-' (सू 2312) इति चङ् / अशिश्रियत्। तृत्वढलोपाः / जुगुहथुः / जुगुह / जुगुहिषे। जुघुक्षे / ढत्वभभावकत्वषत्वानि / जुगुहाथे / जुगुहिध्वे / जुघुट्वे। जुगूह / जुगुहिव / जुगुह्व। जुगुहिम / जुगुह्म / जुगुहे / जुगुहिवहे / जुगुह्वहे / जुगुहिमहे / जुगुह्महे / इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह / गृहितेति // इडभावे अजादिप्रत्ययाभावात् ऊत्त्वाभावे गुणे ढत्वधत्वष्टत्वढलोपेषु रूपमाह / गोढेति // लुटि स्ये इट्पक्षे ऊत्त्वे रूपमाह / गूहिष्यतीति // इडभावे तु गुणढत्वभभावकत्वषत्वेषु रूपमाह / घोक्ष्यतीति // गूहिष्यते, घोक्ष्यते, इत्यप्युदाहार्यम् / गृहतु / गूहताम् / अगृहत् / अगृहत / गृहेदिति // गूहेतेत्यपि ज्ञेयम् / गुह्यादिति // आशीर्लिडि अजादिप्रत्ययाभावादूत्त्वन्न / कित्त्वान्न गुणः / लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह / अगृही. दिति // अगूहिष्टाम् / अगूहिषुरित्यादि / इडभावे क्सः इति // इगुपधशलन्तादिति भावः / अघुक्षदिति // ढत्वभभावकत्वषत्वानि / अघुक्षताम् / अघुक्षन्नित्यादि / लुङस्तडि विशेषमाह / लुग्वादुह / दन्त्ये तङीति // दन्त्यादौ तडीत्यर्थः / प्रत्ययादर्शनात्सर्वादेशोऽयं लुक्। अगूढेति // अगुह् स त इति स्थिते क्सस्य कित्त्वेन गुणहेतुत्वाभावादजादि. त्वाभावाच्च ऊत्त्वाभावे क्सलुकि अगुह् त इति स्थिते प्रक्रियान्दर्शयति / ढत्वधत्वष्टुत्वढलो. पदीर्घाः इति / अघुक्षतेति // क्सलुगभावे ढत्वभभावकत्वषत्वानीति भावः / अघुक्षातामिति // च्ले: क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाभावादूत्त्वाभावे ढत्वभभावकत्वषत्वेषु कृतेषु क्सस्याचील्यन्त्यलोपे अतः परत्वाभावादातो डित इति न भवतीति भावः / अघुक्षन्तेति // झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अन्त्यलोपाभावादतः परत्वाभावादात्मनेपदेष्वनत इत्यदादेशो न भवति / कृते तु झोऽन्तादेशे क्सस्यान्तलोप इति भावः / अघुक्षथाः / अघुक्षाथाम् / अघुक्षध्वम् / अघुक्षि / इति रूपाणि सिद्धवत्कृत्याह / अगुह्वहीति // दन्त्यादिप्रत्ययपरत्वात् क्सस्य लुकि अजादिप्रत्ययाभावात् ऊत्त्वाभावे रूपम् / अघुक्षावहीति // क्सलुगभावे ढत्वभभावकत्वषत्वानि / अतो दीर्घश्च / अघुक्षामहीति // दन्त्यादिप्रत्ययपरत्वाभावान्न क्सलुक / इति गृहत्यन्ताः स्वरितेतः / उभयपदिनः इति // भित्त्वादिति भावः / श्रिञ् धातुः सेट् / शिथियतुरिति // कित्त्वान्न गुण: / इयङ् / For Private And Personal Use Only