________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 137 अबुन्दीत् / वेण 877 गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु / वेणति-वेणते / नान्तोऽप्ययम् / खनु 878 अबदारणे / खनति-खनते। 2363 / गमहनजनखनघसां लोपः क्ङित्यनङि। (6-4-98) एषामुपधाया लोप: स्यादजादौ विङति न त्वङि / चख्नतुः / ये विभाषा' (सू 2319) / खायात्-खन्यात् / चीवृ 879 आदानसंवरणयोः / चिचीव-चिचीवे / चाय 880 पूजानिशामनयोः / व्यय 881 गतौ / अव्ययीत् / दाश 882 दाने / ददाश-ददाशे / भेष 883 भये / 'गतौ' इत्येके / भेषति-भेषते / भ्रष 884 श्लेष 885 गतौ / अस 886 गतिदीप्त्यादानेषु / असति--असते / आस-आसे / अयं षान्तोऽपि / स्पश 887 बाधनस्पर्शनयोः। स्पर्शनं प्रथनम् / स्पशति-स्पशते / लष 888 कान्तौ / ‘वा भ्राश-' (सू 2321) इति श्यन्वा / लष्यति-लषति / लेषे / चष 889 भक्षणे / छष 890 हिंसायाम् / चच्छषतुः / चच्छपे / झष 891 आदानसंवरणयोः / भ्रक्ष 892 भ्लक्ष 893 अदने / 'भक्ष' इति मैत्रेयः / दामृ 894 दाने / माह 895 माने / गुहू 896 संवरणे / 2364 / ऊदुपधाया गोहः / (6-4-89) गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये / गृहति-गृहते / ऊदित्त्वाअनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाचेति शब्देन्दुशेखरे स्थितम् / वेणूगतीति / वाद्यभाण्डस्य वादनार्थङ्ग्रहणं वादित्रग्रहणम् / खनुधातुरुदित् / क्त्वायामिड्किल्पः / गमहन / उपधाया इति // 'ऊदुपधायाः' इत्यतः तदनुवृत्तेरिति भावः / अजादाविति // अचि श्नुधात्वित्यतः अनुवृत्तस्य अचि इत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ इति भावः / विडतीत्युक्तेः चखानेत्यत्र नोपधालोपः / अनङीति किम् / अगमत् / चख्ने चख्नाते इत्यादि / व्यय गताविति // अयं वित्तत्यागेऽपि / अर्थनिर्देशस्योपलक्षणत्वात् / अव्ययीदिति // ह्मयन्तेति न वृद्धिः। चष भक्षणे इति // चचाष / चेषतुः / छष हिंसायामिति // वैरूप्यसम्पादकादेशादित्वादेत्त्वाभ्यासलोपौ न / तदाह / चच्छषतुः इति। गुहू संवरणे इति // उदुपधोऽयम् / ऊदित् / ऊदुपधायाः // गोह इति कृतलघूपधगुणस्य गुहेर्निर्देशः / ततश्च गुणविषय एवेदम्भवति। अचि श्नुधात्वित्यतः अनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः / तदाह / गुह उपधायाः इत्यादिना / गुणहेताविति // गुणम्प्रति परनिमित्तभूत इत्यर्थः / गुणापवादः / जुगूह / गुणहेताविति किम् / जुगुहतुः / जुगुहुः / जुगृहे / जुगुहाते / जुगुहिरे / जुगूहिथ / जुगोढ / ढत्वधत्व 18 For Private And Personal Use Only