________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि रुह 859 बीजजन्मनि प्रादुर्भावे च / रोहति / रुरोह / करोहिथ / रोढा / रोक्ष्यति / अरुक्षत् / कस 860 गतौ / अकासीत-अकसीत् / वृत। ज्वलादिगण: समाप्तः / अथ गृहत्यन्ताः स्वरितेतः / हिक्क 861 अव्यक्ते शब्दे। हिक्कतिहिक्कते। अञ्चु 862 गतौ याचने च / अञ्चति-अञ्चते / अचु इत्येके / अचि इत्यपरे / टु याच 863 याच्यायाम। याचति-याचते / रेदृ 834 परिभाषणे / रेटति / रेटते / चते 865 चदे 866 याचने। चचात / चेते। अचतीत्। चचाद / चेदे। अचदीत् / प्रोथ 837 पर्याप्तौ / पुप्रोथ / पुप्रोथे। मिदृ 868 मेदृ 869 मेधाहिंसनयोः / मिमेद / मिमेदे। 'थान्ताविमौ' इति स्वामी। मिमेथ / 'धान्तौ' इति न्यास: / मेधृ 870 सङ्गमे च। मेधति मिमेधे। णिह 871 णेद 872 कुत्सासन्निकर्षयोः / / निनेद / निनिदतुः / निनेदे / शृधु 873 मृधु 874 उन्दने / उन्दनं क्लेदनम् / शर्धति-शर्धते / शर्धाता / मर्धति-मर्धते / वुधिर 875 अवबोधने / बोधतिबोधते। इरित्त्वादा / अबुधन-अबोधीत्-अबोधिष्ट / 'दीपजन-' (सू 2328) इति चिण्तु न भवति / पूर्वोत्तरसाहचर्येण देवादिकस्यैव तत्र ग्रहणात् / उ बुन्दिर 876 निशामने / निशामनं ज्ञानम / बुबुन्दे। अबुदत् / अवगमने इति // सेटकोऽयम् / अनिट्मु श्यन्विकरण व बुधेग्रहणात / तदाह / बोधितेति // अबोधीत् / रुहधातुरनिटकः / क्रादिनियमात्थल्यपि नित्यमिट् / अजन्ताकारवत्त्वाभावात् न भारद्वाजनियमः / रोढोत // लुटि तासि ढत्व धत्व ठुत्व ढलोपाः / रोक्ष्यतीति // लुटि स्ये ढकषाः / अरुक्षदिति // इगुपधशलन्तत्वात् ढकषाः / कित्त्वान्न वृद्धिगुणौ / वृदिति // 'ज्वलितिकसन्तेभ्यः' इति उत्तरावधेरिति कसेग्रहणादेव सिद्धेः वृत्करणं स्पष्टार्थमित्याहुः / इति ज्वलादयः / गृहत्यन्ता इति // 'गुहू संवरणे' इत्येतत्पर्यन्ता इत्यर्थः / चते चदे याचने / अचतीदिति // एदित्त्वान्न वृद्धिः / एवमचदीत / बुधिर् अवबोधने इति // 'बुध अवगमने' इति केवलपरस्मैपदी गतः। स तु ज्वलादिकार्यार्थः / अयन्तु इरित् स्वरितेत् / अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् / अवुधदिति // इरइत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकं मित्त्वाभावान्न नुम् / स्वरितेत्त्वप्रयुक्तमात्मनेपदन्तु भवत्येव / स्वरितेत्सु पाठसामर्थ्यात् / वस्तुतस्तु इकारस्य प्रत्येकमित्वेऽपि न नुम् / इदितो नुमित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्विधेः / पूर्वोत्तरेति // जनपूरिसाहचर्येणेत्यर्थः / उ बुन्दिरित // आद्य उकार इत् / उदितो वेति वायामिटिकल्पार्थः / अबुददिति / / इरित्त्वादङि अनिदितामिति नलोपः। इर इकारस्य प्रत्येकमित्संज्ञाविरहात / For Private And Personal Use Only