________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2358 / सोढः / (8-3-115) सोड्पस्य सहे: सस्य षत्वं न स्यात् / परिसोढा / 2359 / सिवादीनां वाव्यवायेऽपि / (8-3-71) परिनिविभ्यः परेषां सिवादीनां सस्य पो वा स्यादब्यवायेऽपि / पर्यषहत / पर्यसहत / रमु 853 क्रीडायाम / रेमे / रेमिषे / रन्ता / रंस्यते। रंसीष्ट / अरंस्त / अथ कसन्ता: परस्मैपदिनः / पदल 854 विशरणगत्यवसादनेषु / 2360 / प्राघ्राध्मास्थाम्नादाण्दृश्यर्तिसतिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः / (7-3-78) पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे / सीदति / ससाद सेदतुः / सेदिथ-ससत्थ / सत्ता। सत्स्यति / लदित्त्वादङ् / असदत् / सदिरप्रते:' (सू 2271) निपीदति / न्यषीदत् / असम्भवात् / तथाच सकारादाकारस्य ओत्वे सोडेति रूपम् / परिसोढेत्यत्र परिनिविभ्य इति षत्वे प्राप्ते / सोढः // सोढ इति सहेरोत्वसम्पनस्य पष्ठ्यन्तत्वम् / 'सहेः साढस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / 'न रपर' इत्यतो नेति / मूर्धन्य इत्यधिकृतम् / तदाह / सोपस्ये. 'त्यादिना / सिवादीनाम् // ‘परिनिविभ्यः' इति सूत्रादुत्तरमिदं सूत्रम् / तदाह / परिनिविभ्यः परेषामिति // सिवुसहसुट्स्तुस्वञ्जामिति शेषः / रमु क्रीडायामिति // नायमुदिदिति माधवः / केचित्तु उदितं मत्वा ‘उदितो वा' इति कायामिडिकल्पमिच्छन्ति / अनिटकोऽयम् / लिटि क्रादिनियमादिट् / तदाह / रेमिषे इति / अथ कसन्ता इति // 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः / षद्लुधातु: पोपदेशः अनिट्कश्च। लटि शपि सद् अ इति स्थिते। पाघ्राध्मा // पा घ्रा ध्मा स्था ना दाण् दृशि अर्ति सर्ति शद् सद् एषाद्वन्द्वात् षष्ठीबहुवचनम् / पिब जिघ्र धम तिष्ट मन यच्छ पश्य ऋच्छ धौ शीय सीद एषान्द्वन्द्वात् प्रथमाबहुवचनम् / यथासङ्ख थमादेशाः / प्टिवुल्हामु इत्यतः शितीत्यनुवर्तते। शचासौ इंचति कर्मधारयः। अशाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः / तदाह / इत्संशति / ससादेति // इत्संज्ञकशकारादिप्रत्ययाभावात् न सीदादेशः / श् इत् यस्यसः शित् शितीति बहुव्रीह्याश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे पपे इत्यत्रापि पिबादेशः स्यादिति बोध्यम् / थलि क्रादिनियमप्राप्तस्य इट: ‘उपदेशे अत्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेद / तत्र इट्पक्षे थलि च सेटीत्येत्त्वाभ्यासलोपौ / तदाह / सेदिथ, ससत्थेति // सेदिव / सेदिम। क्रादिनियमादिट्। न्यषीददिति // ‘प्राक्सितादयवायेऽपि' इति एत्वम् / निषसादेत्यत्र अभ्यासात् For Private And Personal Use Only