________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 133 __ अङि परे / अपप्तत् / ‘नेर्गद-' (सू 2285) इति णत्वम् / प्रण्यपतत् / क्वथे 846 निष्पाके / कथति / चक्काथ / अकथीत् / पथे 847 गतौ / अपथीत् / मथे 848 विलोडने / मेथतुः / अमथीत् / टु वम् 849 उद्गिरणे / इहैव निपातनात् ऋतः इत्त्वमिति सुधाकरः / ववाम / ववमतुः / वादित्वादेत्त्वाभ्यासलोपौ न / भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतम् / तद्भाष्यादौ न दृष्टम् / भ्रमु 850 चलने / ‘वा भ्राश-' (सू 2621) इति श्यन्वा भ्रम्यति / भ्रमति / भ्राम्यति इति तु दिवादौ वक्ष्यते / __2356 वा भ्रमुत्रसाम् / (6-4-124) एषामेत्त्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च / भ्रमतुःबभ्रमतुः / अभ्रमीत / क्षर 851 संचलने / अक्षारीत्। अथ द्वावनुदात्तेतौ / पह 852 मर्षणे / 'परिनिविभ्यः-' (सू२२७५) इति पत्वम / परिपहते / सेहे / सहिता / ' तीषसह–'(सू 2340) इति वा इट / इडभावे ढत्वधत्वष्टुत्वढलोपा: / 2357 / सहिवहोरोदवर्णस्य / (6-3-115) अनयोरवर्णस्य ओत्स्याङ्कलोपे सति / सूत्रं व्याचष्ट / अङि पर इति // ऋदशाऽडि' इत्यतः तदनुवृत्तरिति भावः। पतेः पुम् स्यादडि परे इति फलितम / पुमि मकार इत् उकार उच्चारणार्थः मित्त्वादन्त्यादचः परः / तदाह / अपप्तदिति / क्वथे निष्पाके इति // जलक्षीरशृतादीनाम्पादभागादिशोषणपर्यन्तः पाको निष्पाकः / अक्वथीदिति // एदित्त्वान वृद्धिः / एवं अमर्थात् / टु वम् उद्गिरणे इति // टुरित् / नायमुदित् ।तेन ‘उदितो वा' इति वायामिड्विकल्पो न। 'गृ निगरणे' इति दीर्घान्तोऽयम् / नन्वस्माद्धातल्युटि 'ऋत इद्धातोः' इति इत्त्वम्बाभित्वा परत्वात् ‘सार्वधातुक' इति गुणे सति उद्गरण इत्येव निर्देशो युज्यत इत्यत आह / इहैवेति // उद्गिरण इत्यर्थनिर्देश: पाणिनीय इति सुधाकरो मन्यते। भ्रमु चलने इति // वक्रमार्गसञ्चारे इत्यर्थः। अयथार्थज्ञानेऽप्ययम् / उदिता वेति वायामिडिकल्पार्थमुदित्त्वम् / वा भ्रम् // ‘अत एकहल्मद्ध्ये' इत्यतो लिटि इति ‘थलि च सटि' इति चानुवर्तते / 'ध्वसोरद्धो' इत्यतः एदिति ‘गमहनेत्यतः' कितीति च / तदाह / एपामिति / अभ्रमीदिति / / ह्ययन्तति न वृद्धिः / अक्षारीदिति / 'अतो ल्रान्तस्य' इति वृद्धिः / पह मर्पणे इति // अपराधे सत्यपि कोपानाविष्करणं मर्षणम्। इडभावे इति // सह् ता इति स्थित होट इति ढत्वं 'झषस्तथोः' इति तकारस्य धत्वम् / धस्य तृत्वेन टः। 'ढोढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः / सढा इति स्थितम् / साहेवहोः / ढलोपे इति // ठूलोप इत्यतः तदनुवृत्तेरिति भावः / रलोप इति तु नानुवर्तते / For Private And Personal Use Only