________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 सिद्धान्तकौमुदीसहिता [भ्वादि दिषत्वाभावार्थः / तत्र हि राजिसाहचर्यात्फणादेरेव ग्रहणम् / भेजे-बभ्राजे / ' वा भ्राश-' (2321) इति श्यन्वा / भ्राश्यते-भ्राशते / भ्रशे-बभ्राशे / भ्लाशते भ्लाश्यते / श्लेशे-बभ्लाशे / द्वावपीमौ तालव्यान्तौ / स्यमु 826 स्वन 827 ध्वन 828 शब्दे / स्यमादयः क्षरत्यन्ताः परस्मैपदिनः / स्येमतुः-सस्यमतुः / अस्यमीत् / स्वेनतुः-सस्वनतुः / सस्वनुः / अस्वनीत्अस्वानीत् / विष्वणति / अवष्वणति / सशब्दं भुङ्क्त इत्यर्थः / वेश्च स्वन:--' (सू 2274) इति पत्वम् / फणादयो गताः / दध्वनतुः / षम 729 ष्टम 830 अवैकल्ये / ससाम / तस्ताम / ज्वल 831 दीप्तौ ‘अतो ल्रान्तस्य' (सू२३३०) / अज्वालीत्। चल 832 कम्पने / जल 833 घातने / घातनं तैक्ष्ण्यम् / टल 834 टूल 835 वैक्लव्ये / प्ठल 836 स्थाने / हल 837 विलेखने / णल 838 गन्धे / 'बन्धने' इत्येके / पल 839 गतौ / पलति / बल 840 प्राणने, धान्यावरोधने च / बलति। बेलतुः / बेलुः / 'पुल 841 महत्त्वे / पोलति / कुल 842 संस्त्याने बन्धुपु च। संस्त्यानं सङ्घातः / बन्धुशब्देन तद्व्यापारो गृह्यते / कोलति / चुकोल / शल 843 हुल 844 पल 845 गतौ / शशाल / जुहोल / पपात / पेततुः / पतिता। 2355 / पतः पुम् / (7-4-19) 'एज़ भ्राज दीप्तौ' इति भ्राजे: पाटो व्यर्थ इत्यत आह / भ्राजतेरिति / षत्वा भावार्थ इति // व्रश्चभ्रस्जेति षत्वविधौ भ्राजेग्रहणाभावार्थ इत्यर्थः / ननु पूर्व पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह / तत्र हीति // षत्वविधौ हीत्यर्थः / एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह / भेजे बभ्राजे इति / द्वावपीमाविति // द्वितीयतृतीयावित्यर्थः। ननु विष्वणतीत्यत्र कथं षत्वम् / केवलदन्त्याजन्तसादित्वाभावेन अषोपदेशतया आदेशसकारत्वाभावात् / तथा अवष्वणतीत्यत्र इणकवर्गाभ्याम्परत्वाभावान्न षत्वस्य प्रसक्तिः / सात्पदाद्योरिति निषेधाचेत्यत आह / वेश्च स्वन इतीति // तत्र चकारेण अवाच्चत्यपि लभ्यत इति भावः / फणादयो गता इति // ध्वनतेः प्रागिति शेषः / ततश्च ध्वनेर्न फणादिकार्यमिति भावः / तदाह / दध्वनतुरिति / षम टमेति // षोपदेशौ / तस्तामेति // सत्वे सति टुत्व निवृत्तिरिति भावः / तैक्षण्यमिति // तीक्ष्णीभवनमित्यर्थः / टल टूल वैक्लव्ये इति // वैक्लब्यम्भयादिजनितो व्यग्रीभावः / णल गन्धे इति // णोपदेशोऽयम् / गन्धः गन्धक्रिया / तळ्यापार इति // वन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः / पत्लधातुस्तवगंप्रथमान्तः सेटकः / लुङि लूदित्वात् च्लेरडि कृते अपत् अ त् इति स्थिते / पतः पुम् // शेषपूरणेन For Private And Personal Use Only