________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 129 सः' इत्यादि व्याख्यातम् / 'पलानावनुवमां च' (ग सू 190) / अनुपसर्गादेषां मित्त्वं वा स्यात् / आद्ययोरप्राप्ते इतरयो: प्राप्त विभाषा / 'न कम्यमिचमाम' (ग सू 191) / अमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् / कामयते / आमयति / चामयति / शमो 818 दर्शने (ग सू 192) / शाम्यतिर्दर्शने मिन्न स्यात् / निशामयति रूपम / अन्यत्र तु ‘प्रणयिनो निशमय्य वधूकथा:' कथं तर्हि 'निशामय तदुत्पत्तिं विस्तराद्गदतो मम' इति / 'शम आलोचने' इति चौरादिकस्य / धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः / शाम्यतिवत् / यमो 819 ऽपरिवेषणे (ग सू 193) / यच्छति जनतोऽन्यत्र मिन्न स्यात् / आयामयति / द्राघयति, व्यापारयति वेत्यर्थः / परिवेषणे तु यमयति ब्राह्मणान / भोजय भावः / वृत्तिकृदिति // भाष्ये तु नेतदृश्यत इति भावः / एतेनेति // व्यवस्थितविभाषाश्रयणेनेत्यर्थः / ‘ग्लानावनुवमाञ्च' इत्यपि गणसूत्रम् / प्रथमार्थ षष्टी। अनुपसर्गादिति मित इति वेति चानुवर्तते / फलितमाह / अनुपसर्गादिति / आद्ययोरिति // ग्लाना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे इतरयोर्वनुवमोः प्रप्ति मित्त्वे विभाषेत्यर्थः। तत्र 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् / 'न कम्यमिचमाम्' इति शमो दर्शने इति च गणसूत्रम् / दर्शनं चाक्षुषज्ञानम् / ‘शम उपशमे' इति देवादिकः श्यन्विकरण एवात्र गृह्यते / नतु 'शम आलोचने' इति चौरादिकः / नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् / तदाह / शाम्यतिरिति / निशामयति रूपमिति // पश्यतीत्यर्थः। उपशमार्थकस्यापि अनेकार्थकत्वात् दर्शने वृत्तिः / अन्यत्रेति // दर्शनादन्यत्रेत्यर्थः / निशमय्येति // श्रावयित्वेत्यर्थः / शमेय॑न्तात् को ल्यपि कृते 'ल्यपि लघुपूर्वात्' इति णेरयादेशः। कथमिति // तर्हि दर्शनार्थकस्यैव शमर्मित्त्वनिषेधे सति शृणु इत्यर्थे मित्त्वाद्रस्वप्रसङ्गानिशामयेति कथमित्याक्षेपः / समाधत्ते। शम आलोचने इति चौरादिकस्येति // निशामयति रूपमिति शेषः / नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् नहस्व इति भावः / ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह / धातूनामिति / शाम्यतिवदिति // श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थः / 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् / भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनम्परिवेषणम् / तदाह / भोजन तोऽन्यत्रेति // भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः / ‘यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः सम्भवति / तत्र अपरिवेषणे वृत्तौ मित्त्वनेत्यर्थः / आयामयतीति // अत्रापरिवेषणे वृत्तेनमित्त्वमिति भावः। तदाह / द्राघयतीति // दीर्घाकरोतीत्यर्थः। व्यापारयतीति // प्रवर्तयतीत्यर्थः / यमयति ब्राह्मणानिति // परिवेषणार्थकत्वान्मित्त्वमिति भावः / तदाह / भोजयतीति // भुञ्जते ब्राह्मणाः तान्परिवेषणेन प्रवर्तयतीत्यर्थः / ननु पर्यवसितं नियमयनित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं 17 For Private And Personal Use Only