________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 सिद्धान्तकौमुदीसहिता [भ्वादि मित:' (ग सू 187) मित्संज्ञका इत्यर्थः / ‘जनीजष्कसुरोऽमन्ताश्च' (ग सू 188) * मित:' इत्यनुवर्तते / ‘जप्' इति पित्त्वनिर्देशाज्जीर्यतेस्रहणम् / जृणातेस्तु जारयति / केचित्तु ‘जनी जृ ष्णसु-' इति पठित्वा ‘ष्णसु निरसने' इति देवादिकमुदाहरन्ति / 'ज्वलबलझलनमामनुपसर्गाद्वा' (ग सू 189) एषां मित्त्वं वा / प्राप्तविभाषेयम् / ज्वलयति-ज्वालयति / उपसृष्टे तु नित्यं मित्त्वम् / प्रज्वलयति / कथं तर्हि प्रज्वालयति उन्नामयतीति / घन्तान 'तत्करोति-' इति णौ / कथं संक्रामयतीति / * मितां ह्रस्व:' (सू 2568) इति सूत्रे ‘वा चित्तविरागे' (सू 2605) इत्यतो 'वा' इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वृत्तिकृत / एतेन ‘रजो विश्रामयन राज्ञा' 'धुर्यान्विश्रामयेति इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णो मित्त्वार्थोऽत्रानुवाद इत्यर्थः / धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः / स्वनयतीति // भूषयतीत्यर्थः / अन्यत्रेति // अवतंसनादन्यत्र शब्देऽर्थे णो मित्त्वाभावान ह्रस्व इति भावः / घटादयो मित इति // गणसूत्रम् / ननु घटादिषु मकारानुबन्धादर्शनात्कथं मितस्ते स्युरित्यत आह / मित्संज्ञका इति // मित्कार्यभाज इत्यर्थः / जनीपिति // गणसूत्रम् / जनी जृष कसु रज एषान्द्वन्द्वाप्रथमाबहुवचनम् / अम् अन्ते येषान्ते अमन्ताः / ऋमिगम्यादयः / एते अघटादित्वेऽपि मित इत्यर्थः / जीर्यतेरिति // 'जष वयोहानौ' इति श्यन्विकरणस्येत्यर्थः। तृणातेस्त्विति // 'ज़ वयोहानी' इति नाविकरणस्य पित्त्वाभावेनात्र ग्रहणाभावान्न मित्त्वमिति भावः / उदाहरन्तीति // तन्मते ऋणातेरपि मित्त्वमिति भावः / ज्वलह्वल // इत्यपि गणसूत्रम् / प्राप्तविभाषेयमिति // ज्वलहलह्मलाङ्घटादित्वानमन्तित्वाञ्च मिल्वस्य प्राप्तेरिति भावः। उपसृष्टे त्विति // सोपसर्गे वित्यर्थः / कथं तीति // अनुपसर्गादिति विशेषणे सति ज्वलेनमेश्च णौ मित्त्वविकल्पाभावाजनीषिति मित्त्वाद्रस्वो नित्यः स्यादित्याक्षेपः / समाधत्ते / घान्तादिति / तत्करोतीति // णावित्यनन्तरं समाधेयामिति शेषः / प्रज्वलनं प्रज्वालः / उन्नमनम् उन्नामः / भावे घञ् / उपधावृद्धिः / प्रज्वालङ्करोतीति उन्नामङ्करोतीति चार्थे 'तत्करोति तदाचष्टे' इति णिचि ‘णाविष्टवत्' इति इष्टवत्त्वात टिलोपे सति तस्य स्थानिवत्त्वात मित्त्वप्रयुक्तहस्वाभावे प्रज्वालि उन्नामि इत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपे इति भावः / ननु सम्पूर्वात् क्रमणों सङ्कामयताति रूपमिष्यते / तत्र अमन्तत्व मित्त्वाद्रस्वप्रसङ्गः / नच क्रमणकाम इति घअन्तात्नत्करोतीति णावुक्तरीत्या हुस्वाभाव इति समाधानं सम्भवति / क्रमेर्घजिहि ‘नोदात्तोपदेशस्य' इति वृद्धिप्रतिषेधे सति क्रम इत्येव भवति / नतु काम इति कृत्वा उक्तसमाधानासम्भवादित्यभिप्रेत्याक्षिपति / कथमिति // समाधत्ते / मितामिति // 'मिता हुस्वः' इति सूत्रे वेत्यनुवर्त्य मित्त्वाभावे संकामयताति रूपमित्यन्वयः / ननु कदाचिद्रस्वो दुर्वार इत्यत आह / व्यवस्थितेति // नथाचात्र हस्वाभाव एवाचायत इति For Private And Personal Use Only