________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 127 तृतीयातत्पुरुषो वा / लडयति जिह्वया / अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते / समाहारद्वन्द्वोऽयम् / लडयति शत्रुम / लडयति दधि / अन्यत्र लाडयति पुत्रम् / मदी 855 हर्षग्लेपनयोः / ग्लेपनं दैन्यम् / देवादिकस्य मित्त्वार्थोऽयमनुवादः / मदयति हर्षयति ग्लेपयति वेत्यर्थः / अन्यत्र मादयति चित्तविकारमुत्पादयतीत्यर्थः / ध्वन 816 शब्दे / भाव्ययं मित्त्वार्थमनूद्यते / ध्वनयति घण्टाम् / अन्यत्र ध्वानयति / अस्पष्टाक्षरमुच्चारयतीत्यर्थः / अव भोज: 'दलिवलिम्वलिरणिध्वनित्रपिक्षपयश्च' इति पपाठ / तत्र 'ध्वनिरणी उदाहृतौ / दल विशरणे' / 'वल संवरणे' ' स्खल सञ्चलने' ‘त्रपूष लज्जायाम्' इति गताः / तेषां णौ दलयति / वलयति / स्खलयति / त्रपयति / 'क्षौ क्षये' इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देश: / क्षपयति / स्वन 817 अवतंसने / शब्दे इति पठिष्यमाणस्यानुवादः / स्वनयति / अन्यत्र स्वानयति / 'घटादयो जिह्वामिति // रसनां रसान् ज्ञापयतीत्यर्थः / ‘गतिबुद्धि' इति द्विकर्मकोऽयम् / लडयति जिह्वयेति // देवदनो रसान जानाति तजिह्वया ज्ञापयतीत्यर्थः / तद्व्यापार इति॥ शब्दप्रयोगादिजिह्वाव्यापार इत्यर्थः / समाहारेति // जिह्वाच उन्मथनञ्चेति समाहारद्वन्द्वः / जिह्वाव्यापारे उदाहरति / लडयति शत्रुमिति // गेहे शूर इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः / उन्मथनं लोडनं इत्यभिप्रेत्योदाहरति / लडयति दधीति // विलोडयतीत्यर्थः / अन्यत्रेति // जिह्वोन्मथनादन्यवेत्यर्थः / लाडयति पुत्रमिति // क्राडयतीत्यर्थः / ग्लेपनन्दैन्यमिति // दीनीभवनमित्यर्थः / ननु लडादौ शपि मदतीत्यादि स्यादित्यन आह / देवादिकस्येति // तथाच श्यन्विकरण एवायमिति भावः / ध्वन शब्दे इति // पूर्वमनुनासिकान्तेषु अणरणेत्यत्र भ्वणधातुर्मूर्धन्यान्तः पठितः। अयन्तु दन्त्यान्त इति भेदः / भावीति // ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः / धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः / ध्वनयति घण्टामिति // शब्दायमानाङ्करोतीत्यर्थः / अन्यत्रेति // अस्पष्टोचारणात्मके शब्दने इत्यर्थः / अत्रेति // घटादावित्यर्थः / तत्रेति // दलिवल्यादिष्वित्यर्थः / उदाहृताविति // घटादाविति शेषः / तत्र ध्वनिरनुपदमेवोदाहृतः। कणिस्तु कणरणगतावित्योति बोध्यम् / भोजमते प्रागनयोः पाटो नेति न पौनरुक्त्यम् / गता इति // भ्वादौ पठिता इत्यर्थः / इह मित्त्वार्थमनूद्यन्त इति शेषः / धात्वन्तरत्वे मित्त्वतदभावौ स्यातामिति भावः / ननु क्षपेरत्र पाठान्मित्त्वे णौ हस्वे क्षपयतीति वक्ष्यति / अस्त्वेवम् / तथापि वै क्षये इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात् / क्षै धातोः क्षपीत्यनुवादासम्भवात् / तत्राह / क्षै इत्यादि / णौ आत्वे पुकि मित्त्वाद्भस्वे सति क्षपीति ? इत्यस्यानुवादसम्भव इति भावः / स्वन अवतंसने इति // अवतंसनं अलङ्कृतिः। पठिष्यमाणस्येति // घटादिगणादूर्ध्वं स्वनशब्दे HTHHTHHTHERE For Private And Personal Use Only