________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 125 (प 114) इति परिभाषाभ्याम / श्रपयति विक्लेदयतीत्यर्थः / पाकादन्यत्र श्रापयति / स्वेदयतीत्यर्थः / मारणतोषणनिशामनेषु ज्ञा 811 / 'निशामनं' चाक्षुषज्ञानम्' इति माधवः / ज्ञापनमात्रम इत्यन्ये / 'निशानेषु' इति पाठान्तरम / निशानं तीक्ष्णीकरणम / एष्वेवार्थेषु जानातिमिन / ' ज्ञप मिञ्च' इति चुरादौ / ज्ञापनं मारणादिकं च तस्यार्थः / कथं विज्ञापना भर्तृषु सिद्धिमेति' इति तज्ज्ञापयत्याचार्यः' इति च। शृणु / माधवमते अचाक्षुषज्ञाने मित्त्वाभावात् / ज्ञापनमात्रे मित्त्वमिति मते तु * ज्ञा नियोगे' इति चौरादिकस्य / धातूनामनेकार्थत्वात / भाषाभ्यामित्यन्तम् // परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः / श्रपयतीति // | धातोर्णिीच ‘आदच उपदेशे' इत्यात्वे 'अतिही' इति पुकि मितां हस्वः / श्रा धातोस्तु स्वत एवाऽऽदन्तत्वाणिचि पुकि हस्वः / पाकादन्यत्रेति // अर्थनिर्देशस्योपलक्षणत्वादिति भावः ‘स्वरति सूति सूति' इति सूत्रे सू इति पटितेऽपि द्वयोग्रहणे सिद्धे सूतिसूययोः पृथग्ग्रहणं 'लुग्विकरण' इति परिभाषां ज्ञापयतीत्याहुः / प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेन्युक्तमेव / मारणेति // मारणे तोपणे निशामने च ज्ञा धातुर्वर्तत इत्यर्थः / अक्षतस्य मारणे सम्पूर्वक. स्यैव ज्ञाधातोः प्रयोगः। चाक्षुषज्ञानमिति // निपूर्वकात् 'शम आलोचने' इत्यस्मात् चौरादिकण्यन्तात् ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः / ज्ञापनमात्रमिति // उपसर्गवशादिह ज्ञापने वृत्तिः / चाक्षुषत्वञ्च ज्ञानस्य न विवक्षितमिति भावः / निशानेप्वितीति // 'मारणतोषणनिशानेषु ज्ञा' इति पाठान्तमित्यर्थः / ननु ज्ञाधातोरस्मालडादौ शपि 'ज्ञाजनोर्जा' इति जादशे जाति जातः इत्यादि स्यादित्यत आह / एप्वेवेति // ज्ञा अवबोधने इति नाविकरणस्यैव मारणादिध्वर्थषु णी मिक्वार्थमिहानुवादात् नाविकरण एवायामिति भावः / जानातः भित्त्वफलन्तु णी ह्रस्वः / पशु संज्ञपयति अक्षत मारयतात्यर्थः / हरिं ज्ञपयति / सन्तोषयतीत्यर्थः / रूपं ज्ञपयति माधवमते दर्शयतीत्यर्थः / मतान्तरे तु बोधयतीत्यर्थः / शरं ज्ञपयति तीक्ष्णीकरोतीत्यर्थः / ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम् / तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह / ज्ञप मिञ्चेति चुरादाविति // एवज चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति हस्वस्सङ्गच्छते इति भावः / ननु चौरादिकस्यापि ज्ञपेारणतोषणनिशामनेष्वेवार्थेषु मित्त्वमस्तु / तत्रार्थान्तरनिर्देशाभावात् / तथाच माधवमते कथं बोधनेऽर्थे मित्त्वमित्यत आह / ज्ञापनं मारणादिकञ्च तस्यार्थ इति // ज्ञापन मारणं तोषणं निशामनच तस्य चौरादिकस्य ज्ञपधातोरी माधवमते इत्यर्थः / कथमिति // ज्ञाधातोपधातोश्च णौ मित्त्वाद्रस्वप्रसङ्गादिति भावः / शृण्विति // उत्तरमिति शेषः / मित्त्वाभावादिति // इस्वो नेति शेषः / विज्ञापनेल्यत्र तत् ज्ञापयतीत्यत्र च अचानुपमेवाऽऽत्मज्ञानं विवक्षितमिति भावः / ननु ज्ञापनमात्रे मित्त्वमिति मते विज्ञापनेत्यत्र तत् ज्ञापयतीत्यत्र च मित्त्वं दुर्वामित्यत आह / ज्ञापनमात्रे इति / चौरादिकस्यति / For Private And Personal Use Only