________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 सिद्धान्तकौमुदीसहिता [भ्वादि स्मृ 807 आट्याने / चिन्तायां पठिष्यमाणस्य आद्ध्याने मित्त्वार्थोऽनुवादः। आध्यानमुत्कण्ठापूर्वकं स्मरणम् / दृ 808 भये / 'दृ विदारणे' इति क्रयादेरयं मित्त्वार्थोऽनुवादः / दृणन्तं प्रेरयति दरयति / भयादन्यत्र दारयति / धात्वन्तरमेवेदमिति मते तु दरतीत्यादि / केचिद्घटादौ ‘अत्स्मृदृत्वर-'(सू 2566) इति सूत्रे च 'दृ' इति दीर्घस्थाने ह्रस्वं पठन्ति / तन्नेति माधवः / न 809 नये / क्रयादिषु पठिष्यमाणस्यानुवादः / नयादन्यत्र नारयति / श्रा 810 पाके। श्रे इनि कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम / 'लुग्विकरणालुग्वि करणयोरलुग्विकरणस्य' (प 91) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम' बोध्यम् / स्मृ आध्याने / चिन्तायामिति // स्मृ चिन्तायामिति पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवाद इत्यर्थः / चिन्ताया आध्यानमन्यदिति दर्शयितुमाह / आध्यानमुत्कण्ठेति / दृ भये इति // अस्य दणाताति रूपं नतु शप् / तदाह / ऋयादेरयं मित्त्वार्थोऽनुवाद इति // भयेऽर्थे मित्त्वार्थमिति शेषः। अर्थनिर्देशस्य उपलक्षणत्वात् भये वृत्तिः / तथाच क्रयादित्वात् भाविकरण एवायमिति भावः / मित्त्वप्रयोजनन्दर्शयति / दृणन्तम्प्रेरयति दरयती. ति॥ भीषयतीत्यर्थः / भयादन्यत्र दारयतीति॥ भेदयतीत्यर्थः / धात्वन्तरमेवेति // नतु कथादेरनुवाद इत्यर्थः / अस्मिन्मते भौवादिकत्वात् शवेवेत्याह। दरतीत्यादीति। सूत्रे चेति // 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' इति अत्वविधावित्यर्थः / ह्रस्वम्पठन्तीति // तन्मते क्रयादेरनुवादप्रसक्तिरेव नास्तीति भावः। तन्नेतीति // यदि ह्ययवटादो इस्वान्तः क्रयादो तु दीर्घान्तो भवेत् तर्हि 'शूदृप्रां ह्रस्वो वा' इत्यत्र दृग्रहणमनर्थकं स्यात् / दृस्वदीर्घान्तघातुभ्यामेव तत्फल. सिद्धरिति भावः / नृ नये इति // नयः नयनम् / ऋयादिष्विति // नृ नये इत्येव कयादिषु पठ्यते / तत्रार्थनिर्देशो न विवक्षितः / क्रयादिषु पठिष्यमाणस्य नृधातानयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः / तथाच भाविकरण एवायम् / नृणातेर्धात्वन्तरत्वाभावानमित्त्वतदभावौ / अपि तु नित्यमेव मित्त्वम् / श्रा पाके इति // नन्वत्र भ्वादौ पठ्यमान:च्छायतेः, उत्तरत्र अदादौ पठिष्यमाणाच धातेरन्य एव यदि कश्चन स्वतन्त्रो धातघटादा निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूप म्पत्त्या लुग्विकरणस्थेन श्रापाके इत्यनेन पो. नत्यमित्यत आह / अ॒ इतीति // अग्रे भ्वादिगणे झै पाके इति पठिष्यते / तस्य कृतात्वस्यानुकरणमित्यन्वयः। तथाच तस्यैव |धातोरनेकार्थकतया पाक वृत्तस्य मित्त्वार्थोऽत्रानुवादात् / शपि श्रायतीत्यादि रूपम् / एतच्च ‘तम्पाके' इति सूत्रे भाष्यकयटयोः स्थितम् / एवञ्च सति सम्भवे अन्यत्र पठितानामिह मित्त्वार्थोऽनुवाद इति सिद्धान्तादग्रे भ्वादों थे पाके इत्यस्य पौनरुक्त्यं न शयम / नन्वेवं सति ") पाके' इत्येवात्र कुतो न पठितमित्यत आह / श्रा इत्यादादिकस्य चेति // ननु लाक्षणिकत्वात् “थे पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यते इत्यत आह / लुग्विकरणेत्यादि / परि. For Private And Personal Use Only