________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 123 802 हिंसार्थाः। —जासिनिप्रहण-' (सू 617) इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते / क्राथयति / मित्त्वन्तु निपातनात्परत्वात् 'चिण्णमुलो:' (सू 2762) इति दीर्घ चरितार्थम / अक्रथि--अक्राथि / क्रथं क्रथम् / क्राथं काथम् / वन 803 च / हिंसायामिति शेषः / वनु च नोच्यते / 'वनु' इत्यपूर्व एवायं धातुन तु तानादिकस्यानुवादः / उदित्करणसामर्थ्यान्। तेन क्रियासामान्ये वनतीत्यादि। प्रवनयति। अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते / ज्वल 804 दीप्तौ / णप्रत्ययार्थ पठिष्यमाण एवायं मित्त्वार्थमनूद्यते / प्रज्वलयति / ह्वल 805 ह्मल 806 चलने / प्रह्वलयति / प्रह्मलयति। ककारादयः / ननु क्रथधातोघंटादित्वेन मित्त्वात् णो उपधावृद्धिसम्पन्नस्य आकारस्य 'मितां दृस्वः' इति इस्वत्वे कथयतीति स्यात् , नतु क्राथयतीति / तत्राह ! जासिनीति // 'जासिनिप्रहणनाटकाथपिंषां हिंसायां' इति षष्ठीविधौ णौ मित्त्वेऽपि काथेति वृद्धिर्निपात्यत इत्यर्थः / नन्वेवं सति घटादी क्रथधातोः पाठो व्यर्थ इत्यत आह / मित्त्वं त्विति // चिण्णमुलोदीर्घपक्षे चरितार्थमित्यन्वयः। ननु तत्रापि काथेति निपातनाद्वृद्धिरित्यत आह / निपातनात्परत्वादिति // काति निपातनापेक्षया चिण्णमुलोरित्यस्य परत्वादित्यर्थः / यद्यपि 'मितां इस्वः' इत्यपि परम् / तथापि पुरस्तादपवादन्यायेन काथेति बृद्धिनिपातनं 'मितां दृस्वः' इत्यस्यैवाव्यवहितस्य बाधकं, नतु चिण्णमुलोरिल्यस्यापि / तस्य व्यवहितत्वादिति योज्यम् / अऋथि-अक्राथीति // कर्ण्यन्ताचिणि दीर्घविकल्पः / कथं कथम् / क्राथं काथमिति // णमुलि दीर्घविकल्पः / वन चेति // चकारो हिंसानुकर्षकः / तदाह / हिंसायामितीति / शेष इति // वन शब्दे, वन सम्भक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः / वनति / णौ तु वनयति / णमुलि तु वनं वनम् / वानं वानम् / वनु च नोच्यते इति // कगे नोच्यते इति वद्वयाख्येयम् / नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोऽनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽत्रानुवादात् क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम् उप्रत्ययश्च स्यादित्यत आह / अपूर्व एवायमिति / उदिकरणेति // यदि तानादिकस्यैव अत्रानुवादः स्यात् , तर्हि तनादिगणे वनु इति कृतेन उदि. करणनैव ‘उदितो वा' इत्याद्युदित्कार्यस्य सिद्धरिह गणे पुनरुदित्करणमनर्थकं स्यात् / अतस्तानादिकस्य नात्रानुवादः / किंत्वपूर्व एवायं वनुधातुः / तथा च वनतीति परस्मैपदं शब्धिकरणश्रेत्याह / तेन क्रियासामान्य वनतीत्यादीति // आदिना वनतः वनन्तीत्यादिसङ्ग्रहः / प्रवनयतीति // घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्रस्वः / वक्ष्यते इति // 'ग्लास्नावनुवमाञ्च' इत्यनेनेति शेषः। तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घ वानयतीत्येव भवति / ज्वलदीप्तौ।णप्रत्ययार्थमिति ॥'ज्वलितिकसन्तभ्योणः' इति णप्रत्ययार्थज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः / ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ इस्वम्प्रयोजनमाह / प्रज्वलयति इति // धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति For Private And Personal Use Only