________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 सिद्धान्तकौमुदीसहिता भ्वादि वाक्यार्थाभिनयो नाट्यम् / घटादौ तु नृत्तं नृत्यं चार्थः / यत्कारिषु नर्तकव्यपदेशः / पदार्थाभिनयो नृत्यम् / गात्रविक्षेपमात्रं नृत्तम / केचित्तु घटादौ ‘णट नतौ' इति पठन्ति / -- गतौ' इत्यन्ये / णोपदेशपयुदासवाक्ये भाष्यकृता 'नाटि' इति दीर्घपाठावटादिर्णोपदेश एव / एक 782 प्रतीघाते / स्तकति / चक 783 तृप्तौ / तृप्तिप्रतीघातयो: पूर्व पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः। आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परम्मैपदम् / कखे 784 हसने / एदित्त्वान्न वृद्धिः / अकखीत् / रगे 785 शङ्कायाम / लगे 786 सङ्गे। हगे 787 ह्रगे 788 पगे 789 ष्टगे 790 संवरणे / कगे 791 नोच्यते / 'अस्यायमर्थः' इति विशिष्य नोच्यते / क्रियासामान्यार्थवाचित्वात् / अनेकार्थत्वादित्यन्ये / अक 792 अग 793 कुटिलायां गतौ / कण 794 रण 795 गतौ / चकाण / रराण / चण 796 शण 797 श्रण 798 दाने च / 'शण गतौ' इत्यन्ये / श्रथ 799 कथ 800 क्रथ 801 क्लथ टवर्गान्तेषु पठितस्येत्यर्थः / यत्कारिप्विति // यस्य कर्तृषु नटव्यवहारः तन्नाट्यं पूर्वम्पठितस्य नटधातोरर्थ इत्यर्थः / किन्तन्नाट्यमित्यत आह / वाक्यार्थेति / घटादौ त्विति // यस्य कर्तृषु नर्तकव्यपदेश: तत् नृत्यं नृत्तञ्च घटादौ पठितस्य नटेरर्थ इत्यर्थः / नृत्यनृत्तयोः को भेद इत्यत आह / पदार्थेति // एवञ्च टवर्गान्तेषु पठितस्य घटादिगतस्य चार्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यत इति भावः / हेत्व. न्तरत्वे तु मित्त्वतदभावयोर्विकल्प: स्यात् / अथ नटधातोरस्य णोपदेशपर्युदासभ्रमं वारयति / णोपदेशेति // अननाटीत्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन ‘नट अवस्पन्दने' इति चौरादिकस्यैव ग्रहणादयं णोपदेश एवेत्यर्थः / टकधातुष्योपदेशः / कृतष्टुत्वस्य निर्देशः / स्तकतीति॥'धात्वादेः' इति षस्य सत्वे टुत्वनिवृत्तिः / चक तृप्तौ / तृप्तीति // 'चक तृप्तौ प्रतीघाते च' इत्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्रानुवाद इत्यर्थः / एवञ्च धात्वन्तरत्वाभावानमित्त्वतदभावविकल्पः / ननु आत्मनेपदिषु पठितस्यातानुवादादात्मनेपदं स्यादित्यत आह / आत्मनेपदेष्विति / षगे टगे इति // षोपदेशौ / टगे इति कृतष्टुत्वनिर्देशः / कगे नोच्यते इति // ननु कगे इत्यनेन यदि किमपि नोच्येत, तर्हि कथमस्य धातुत्वमित्यत आह / अस्यायमिति // क्रियाविशेषो नास्यार्थ इति भावः / ननु यदि न कोपि क्रियाविशेषोऽस्यार्थः तर्हि कथमयं धातुरित्यत आह / क्रियासामान्यार्थवाचित्वादिति // धातुपाठपठितस्य क्रियाविशेषार्थकत्वाभावे सति क्रियासामान्यवाचित्वम्परिशे. पलभ्यमिति भावः / अनेकेति // कलि: कामधेनुरिति न्यायेन कलधातुवदपरिमितार्थकत्वमिति भावः / श्रथ नथ क्रथ क्लथ' इति // चत्वारोऽपि द्वितीयान्ताः / आद्यतृतीयौ रेफमध्यौ। द्वितीयो नकारमध्यः / चतुर्थस्तु लकारमद्ध्यः / आद्यस्तु शकारादिः। इतरे For Private And Personal Use Only