________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 सिद्धान्तकौमुदीसहिता [भ्वादि 2353 / व्यथो लिटि / (7-3-68) व्यथोऽभ्यासस्य सम्प्रसारणं स्याल्लिटि / हलादिशेपापवादः / थस्य हलादिशेषेण निवृत्तिः / विव्यथे / प्रथ 765 प्रख्याने / पप्रथे / प्रस 766 विस्तारे / पप्रसे / मृद 767 मर्दने / स्खद 738 स्खदने / स्खदनं विद्रावणम् / क्षजि 739 गतिदानयोः। मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलो:-' (सू 2762) इति दीर्घविकल्पः / अक्षञ्जि-अक्षाजि / क्षजं क्षञ्जम् / क्षार्ज क्षाञ्जम् / दक्ष 770 गतिहिंसनयोः / योऽयं वृद्धिशैघचयोरनुदात्तेत्सु पठितस्तस्येहार्थविशेष मित्त्वार्थोऽनुवादः / क्रप 771 कृपायां गतौ च / कदि 772 ऋदि 773 क्लदि 774 वैक्लव्ये / 'वैकल्ये इत्येके / 'वयोऽप्यनिदितः' इति नन्दी / 'इदितः' इति स्वामी / 'कदि क्रदी' इदितौ ‘क्रद क्लद' इति चानिदिताविति मैत्रेयः / 'कदि ऋदि क्लदीनामाह्वानरोदनयोः' परस्मैपदिषूक्तानां किन्तु इहैव घटादिगणे ‘घट चेष्टायाम्' इत्यपूर्वोऽयन्धातुः तस्य चाथान्तरवृत्तावपि मित्त्वमस्त्येवेति विघटयतीत्यादौ मित्त्वाद्रस्वो निर्वाधः / व्यथधातुर्द्वितीयान्तः / व्यथो लिटि // 'अत्र लोपः' इत्यतः अभ्यासस्येति 'द्युतिस्वाप्योः' इत्यतः सम्प्रसारणमिति चानुवर्तते / तदाह व्यथोऽभ्यासस्येत्यादिना। हलादिशेषापवाद इति // व्यथ व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपम्बाधित्वा सम्प्रसारणमित्यर्थः / तथाच यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् / वकारस्य तु न सम्प्रसारणम् / 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् / ननु सम्प्रसारणेन हलादिशेषवाधे थकारस्यापि निवृत्तिनस्यादित्यत आह / थस्येति // यकारलोपस्य बाधं विना सम्प्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाभावादिति भावः / मृद मर्दने इति // ऋदुपधोऽयम् / मर्दते / ममृदे। क्षजिधातुरिदित् / क्षजते / चक्षले / ननु घटादिगणे अस्य पाठो व्यर्थः / क्षञ्चयतीत्यत्र णो नुमि कृते अकारस्यानुपधात्वे उपधादीर्घस्याप्रसक्त्या 'मितां हस्वः' इत्यस्याप्रवृत्तावपि विशेषाभावात् अनुपधात्वेन 'मिता इस्वः' इत्यस्य प्रसक्त्यभावाच्च / अतएव अक्षन्नि क्षजंक्षञ्जमित्यत्रापि 'चिण्णमुलोः' इति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह / मित्त्वसामर्थ्यादिति / दक्ष गतीति // ननु ‘दक्ष वृद्धाशीघ्रार्थे च' इत्यनुदात्तेत्सु पाटादेव सिद्धे किमर्थमिह पाठः / अर्थनिर्देशस्योपलक्षणत्वादेव गति हिंसार्थकत्वस्यापि सम्भवादित्यत आह / वृद्धिशैघ्रययोरिति // मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः / अदक्षि अदाक्षि / दक्षन्दक्षम् / दाक्षन्दाक्षम् / क्रप कृपायाङ्गताविति // अदुपधोऽयम् / कृपायां गतौ वेत्यर्थः / कदि ऋदि क्लदेति नन्दिमते / क्षीरस्वामिमते च त्रय एव धातवः / मैत्रेयमते चत्वार इति बोध्यम् / तत्र इदितान्त्रयाणां For Private And Personal Use Only