________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 'वृद्भयः स्यसनो:' (मू 2347) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् ‘न वृद्भयः-' (सू 2348) इति निषेधः। स्यन्त्स्यति-स्यन्दिष्यते-स्यन्त्स्यते / स्यन्दिषीष्ट-स्यन्त्सीष्ट / 'युद्भयो लुङि' (सू 2345) इति परस्मैपदपक्षे अङ् / नलोपः / अस्यदत्। अस्यन्दिष्ट अस्यन्त / अस्यन्त्साताम् / अस्यन्त्सत / अस्यन्त्स्यत् / अस्यन्दिष्यत-अस्यन्त्स्यत / 2349 / अनुविपर्यभिनिम्यः स्यन्दतेरप्राणिषु / (8-3-72) एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् / अनुष्यन्दतेअनुस्यन्दते वा जलम् / 'अप्राणिषु' किम् / अनुस्यन्दते हस्ती / 'अप्राणिपु' इनिषेधे स्यन्त्स्यतीत्येव रूपमिष्यते / नतु स्यन्दिष्यत इति / तदयुक्तम् --अन्तरङ्गतया ऊदिलक्षणस्यैव इडिकल्पस्य उचितत्वात् सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षतया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्याशङ्कय निराकरोति / वृद्भय इति / 'वृझ्यस्स्यसनोः' इति परस्मैपदे कृते अन्तरङ्गमपि विकल्पं बाधित्वा न वृद्भ्य इति निषेध इत्यन्वयः कुत इत्यत आह / चतुर्ग्रहणसामर्थ्यादिति // यदिह्यत्र ऊदिल्लक्षण इडिकल्प एव स्यात् नतु 'न वृद्भ्यश्चतुर्व्यः' इति निषेधः तर्हि चतुर्यः इति व्यर्थ स्यात् / नच कृपूव्यावृत्तिस्तफलमिति शङ्कयम् / 'तासि च क्लप' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिनिषेधप्रवत्तेर्वक्ष्यमाणत्वात् / भाष्ये तु 'निषेधाश्च बलीयांसः' इति न्यायेन अन्तरङ्गस्यापि ऊदिलक्षणोड्विकल्पस्य ‘न वृद्भ्यः' इति निषेधेन बाधसिद्धेश्चतुर्ग्रहणं प्रत्याख्यातम् / तथा च लुटि परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'न वृद्भ्यः' इति नित्यमिनिषेधे स्यन्त्म्यतीत्येकमेव रूपमिति स्थितम् / आत्मनेपदपक्षे तु ऊदित्त्वादिविकल्पं मत्वा आह / स्यन्दिप्यते, स्यन्त्स्यते इति // इडभावे दस्य चर्वम् / आशीर्लिङि सीयुटि ऊदित्त्वादिडिकल्पं मत्वा आह / स्यन्दिीष्ट, स्यन्त्सीष्टेति // 'न वृझ्य' इति निषेधस्तु न / तङानयोरभाव एव तत्प्रवृत्तेरिति भावः / लुङि विशेषमाह / युद्भयो लुङीत्यादिना / अङिति // द्युतादिलक्षण इति शेषः / नलोप इति // अनिदितामित्यनेनेति शेषः / आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह / अस्यन्दिष्ट, अस्यन्तेति // तत्र इडभावपक्षे अस्यन्द स् त इतिस्थिते 'झलो झलि' इति सलोपे दस्य चर्वम् / नचापित्त्वेन डित्त्वात् 'अनिदिताम्' इति नलोपः शङ्कयः / सिज्लोपस्यासिद्धत्वेनानुपधात्वादिति भावः / अस्यन्त्साताम् / अस्यन्त्सतेति // अस्यन्त्थाः / अस्यन्त्साथाम् / अस्यन्द्रम् / अस्यन्त्सि / अस्यन्स्वहि / अस्यन्त्स्महि / अस्यन्त्स्यत् / अस्यन्त्स्यत / अस्यन्दिष्यत / अनुविपर्यभिनि / एभ्य इति // अनु परि अभि नि वि इत्येतेभ्य इत्यर्थः / सस्येति // ‘सहे: साढस्सः' इत्यतः स इति षष्ठ्यन्तस्यानुवृत्तेरिति भावः / षो वा स्यादिति // 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः / ननु मत्स्योदके अनुष्यन्दते इत्यत्र कथं पन्वं प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत For Private And Personal Use Only