________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 117 इति पर्युदासात् 'मत्स्योदक अनुष्यन्देते' इत्यत्रापि पक्षे षत्वं भवत्येव / 'प्राणिषु न' इत्युक्तौ तु न स्यात् / कृपू 762 सामर्थ्य / 2350 / कृपो रो लः / (8-2-18) कृप उ: र: ल: इति छेदः / ‘कृप इति लुप्तषष्ठीकम् / तच्चावर्तते / कृपो यो रेफस्तस्य ल: स्यात् / कृपेरृकारस्यावयवो यो रो रेफसदृशस्तस्य च लकारसदृश: स्यात् / कल्पते / चक्लपे / चक्लपिषे-चक्लासे / इत्यादि स्यन्दिवत् / 2351 / लुटि च क्लपः। (1-3-83) आह / अप्राणिविति / पर्युदासादिति // प्राणिकर्तृकस्य नेति न प्रतिषेधः येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् / किन्तु प्राणिभिन्न कर्तृकस्येति पर्युदास आश्रीयते। एवञ्च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वानपायादिह षत्वं निर्वाधमिति भावः / कृपू सामर्थ्य इति // सामर्थ्य कार्यक्षमीभवनम् / ऊदित्त्वाद्वेट्कोऽयम् / ऋदुपधः / तडि प्रथमपुरुषेकवचनस्य टरेत्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते / कृपो रो लः // कृप इति लुप्तविभक्तिकम् / षष्ठ्येकवचने उः इति ऋकारस्य रूपम् / अवयवषष्टी / कृप उरिति स्थिते आद्गुणे कृपोरिति भवति / र: इति षष्ठ्यन्तम् / कृपोर् रः इति स्थिते ‘रो रि' इति रेफलोपे कृपारः इति भवति / लः इति प्रथमान्तम् / अकार उच्चारणार्थः / तदाह / कृप उः रः लः इति छेदः इति // एतच्च ऋलकसूत्रभाष्ये स्थितम् / ननु कृपेत्यत्र का विभक्तिलृप्तेत्यत आह / कृप इति लुप्तषष्ठीकमिति // पकारादकार उच्चारणार्थः / कृपधातोरिति लभ्यते / तच्चावर्तते इति // कृपः रः ल: इति पदत्रयमावर्तते इत्यर्थः / तथाच / वाक्यद्वयं सम्पद्यते / कृपः र: लः इत्येकं वाक्यम् / तदाह / कृपो यो रेफस्तस्य लः स्यादिति // तथाच कल्पते इति भवति / कृप: उ: र: ल: इति द्वितीयं वाक्यम् / तत्र कृपेत्यवयवषष्ठ्यन्तम् / उरित्यत्रान्वेति / उरित्यवयवषष्ठ्यन्तं रेफे अन्वेति / तथाच कृपधातोरवयवः यः ऋकारः / तस्य यो रेफः तस्य लकारस्स्यादिति लभ्यते / तत्र ऋकारावयवत्वं रेफस्य न सम्भवतीति रेफशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः / ल इत्यपि लकारसदृशे लकारांशे लाक्षणिकः / तदाह / कृपेक्रंकारस्यावयव इत्यादिना // एवञ्च लिटि चकृप् ए इति स्थिते कित्त्वाद्गुणाभावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति चक्लपे इति रूपम् / कृपः रः लः इति छदमभ्युपगम्य कृपधातो: रेफस्य लकार इति व्याख्याने तु चक्लपे इति न सिद्ध्येत् / तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह / कल्पते / चक्लपे इति // अदित्त्वादिविकल्पं मत्वा आह / चक्लपिणे, चक्लप्से इति / स्यन्दिवदिति॥ चक्लपाथे चक्लपिध्वे चक्लपश्च / चक्लपे चक्लपिवहे चक्लप्वहे चक्लपिमहे चक्लपमहे / लुटि च क्लपः // चकारात् * वृद्ध्यः स्यसनोः' इत्यतः स्यसनारित्यनुकृष्यते / ‘शेषात्कर्तरि ' For Private And Personal Use Only