________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 115 विश्वासे / अम्रभत्--अम्रम्भिष्ट / दन्त्यादिरयम् / तालव्यादिस्तु प्रमादे गतः / वृतु 758 वर्तने / वर्तते / ववृते / 2347 / वृद्भ्यः स्यसनोः। (1-3-92) वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च / 2348 / न वृद्भ्यश्चतुर्यः। (7-1-59) एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे / वर्त्यति / वर्तिप्यते / अवृतत् / अवर्तिष्ट / अवय॑त् / अवतिष्यत / वृधु 759 वृद्धौ / शृधु 760 शब्दकुत्सायाम / इमौ वृतुवत् / स्यन्दू 761 प्रस्रवणे / स्यन्दते / सस्यन्दे / सस्यन्दिषे–सस्यन्त्से / सस्यन्दिध्वे-सस्यन्द्धे / स्यन्दिता-स्यन्ता / रूपमिति भ्रमितव्यम् / तत्र परस्मैपदासम्भवात् / सम्भुधातुरकारमध्यः / वृतु वर्तने इति // उदित ऋदुपधः सेटकः / वर्तते इति // शपि गुणे रपरत्वम् / ववृते इति // असं. योगादिति कित्त्वाद्गुणाभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेष रूपम् / लुटि वर्तिता / वृद्भयः॥ बहुवचनाद्वृतादिभ्य इति गम्यते / शेषात्कर्तरीत्यतः परस्मैपदामित्यनुवर्तते। तदाह / वृतादिभ्य इति / न वृद्भयः // सऽसिचीति सूत्रात् से इति आर्द्धधातुकस्येडिति चानुवर्तते / तदाह / एभ्यः सकारादेरिति / तङानयोरभावे इति // गमेरिडित्यतः परस्मैपदवित्यनुवृत्तम् / तेन च तङानयोरभावो लक्ष्यते / व्याख्यानादिति भावः / तेन जिगमिषिता इत्यत्र गमेस्तृचि इट सिद्ध्यति / वृतेस्सनन्तात् हेर्लुकि विवृत्सेत्यत्र इनिषेधश्च सिद्ध्यति / वय॑तीति // लुटि स्यः / 'वृद्ध्यः स्यसनोः' इति परम्मैपदविकल्पः / 'न वृद्भ्यः' इति इण्निषेधः / गुणः रपरत्वं चर्वम् / परस्मैपदाभावेत्वाह / वर्तिष्यते इति // तङानयोरभावे इत्युक्तः न वृद्भ्य इति इनिषेधो न / अवर्तिष्टेति // परस्मैपदस्य अडश्चाभावे रूपम् / अवयंदिति // लङि स्यः / 'वृद्भ्यः स्यसनोः' इति परस्मैपदम् / 'न वृद्भ्यः' इति इनिषेधः / गुणः / रपरत्वमिति भावः / अवर्तिष्यतेति // परस्मैपदस्याभावे न वृद्भ्य इति इनिषेधोऽपि नेति भावः / वृधु शृधु इति द्वौ ऋदुपधौ / तत्रापि 'टुझ्यो लुद्धिः' इति परस्मैपदपक्षे द्युतादिलक्षणः अङ् / लुट्लुङोः 'वृद्ध्यः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्ध्यः' इति इनिषेधश्च / तदाह / इमो वृतुवदिति // वय॑ति / वर्धिष्यते / अवृधत् / अवर्धिष्ट / अवय॑त् / अवर्धिष्यत / शय॑ति / शर्धिष्यते / अश्वत् / अशर्धिष्ट / अशय॑त् / अशर्धिष्यत। स्यन्दूधातुः अदित् नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः / सस्यन्दिषे, सस्यन्त्से इति // इडभावे दस्य चर्चेन तः / सस्यन्दिन्द्धे, सस्यन्ढे इति // इडभावे धकारात् प्राक् दकारः / खर्परकत्वाभावानचवम् / स्यन्दिता, स्यन्तेति // इडभावे दस्य चर्वम् / ननु लटि स्ये सति 'वृद्भ्यः स्यसनाः' इति परस्मैपदपक्षे परत्वादूदिलक्षणमिडिकल्पम्बाधित्वा ‘न वृद्ध्यवतुभ्यः' इति For Private And Personal Use Only