________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 सिद्धान्तकौमुदीसहिता [भ्वादि मिदेरिको गुण: स्यादित्संज्ञकशकारादौ / एश: आदिशित्त्वाभावान्नानेन गुणः / मिमिदे / अमिदत्-अमेदिष्ट / 'नि विदा 744 स्नेहनमोचनयोः'। मोहनयोः' इत्येके / स्वेदते / सिष्विदे / अस्विदत्-अस्वेदिष्ट / त्रि क्ष्विदा च'। इत्येके / अश्विदत्-अक्ष्वेदिष्ट / 'रुच 745 दीप्तावभिप्रीतौ च' / रोचते सूर्यः / 'हरये रोचते भक्ति:' / अरुचत्-अरोचिष्ट / घुट 746 परिवर्तने / घोटते / जुघुटे / अघुटत्-अघोटिष्ट / रुट 747 लुट 748 लुट 749 प्रतिघाते / अरुटत्-अरोटिष्ट / शुभ 750 दीप्तौ / क्षुभ 751 सञ्चलने / णभ 752 तुभ 753 हिंसायाम् / आद्योऽभावे च / नभन्तामन्यके समे' | ‘मा भूवन्नन्यके सर्वे' इति निरुक्तम् / अनभत्-अनभिष्ट / अतुभन्अतोभिष्ट / इमौ दिवादी क्रयादी च / स्रंसु 754 ध्वंसु 755 भ्रंसु 756 अवस्रंसने / 'ध्वंसु गतौ च। अङि न लोप: / अम्रसत्-असंसिष्ट / ' नास्रसत्करिणां ग्रैवम्' इति रघुवंशे / 'भ्रंशु' इत्यपि केचित्पेठुः / अत्र तृतीय एव तालव्यान्त इत्यन्ये / 'भ्रशु भ्रंशु अधःपतने' इति दिवादौ / सम्भु 657 शीत्यनुवर्तते। शचासाविचेति कर्मधारयः / तेन च अधिकृताङ्गाक्षिप्तः प्रत्ययो विशेष्यते / तदा. दिविधिः / इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते। तदाह / मिदेरित्यादिना॥ देवादिकमिदे: श्यनि मेद्यते इत्याद्युदाहरणम् / श इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिकोगुण इत्येव कुतो न व्याख्यायत इत्याशय मिमिदे इत्यत्र गुणाभावार्थमित्संज्ञकशकारादाविति व्याख्येयमित्यभिप्रेत्याह / एशः आदिशित्त्वाभावादिति / त्रि विदेति / / षोपदेशोऽयम् / अनिट्स स्विद्येति श्यन्विकरणस्यैव ग्रहणादय सेट् / रुच दीप्तावभिप्रीती चेति // अभिप्रीतिः प्रीतिविषयीभवनम् / दीप्तौ उदाहरति / रोचते सूर्यः इति // प्रकाशत इत्यर्थः / अभिप्रीतौ उदाहरति / हरये रोचते भक्तिरिति // भक्तिः हर्याश्रितप्रीतिविषयो भवतीत्यर्थः / ‘रुच्यानाम्' इति सम्प्रदानत्वाच्चतुर्थी / क्षुभ सञ्चलने इति // क्षोभते क्षुभ्यतीति दिवादौ / क्षुभ्नातीति यादौ / णभधातुः णोपदेशः / नभते / आद्योऽभावे चेति // चात्सञ्चलनेऽपि / तत्र अभावार्थकस्य प्रयोगन्दर्शयति / नभन्तामन्यके समे इति // मन्त्रोऽयम् / नन्वत्र मन्त्रे णभेर्हिसार्थकत्वमेव कुतो न स्यादित्यत आह / मा भूवन्नन्यके सर्वे इति // नभन्तामित्यस्य विवरणं मा भूवनिति। न भवन्ती. त्यर्थः / समे इत्यस्य विवरणं सर्वे इति / निरुक्तमिति // वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् / स्रसुध्वंसुभ्रंसु इति // त्रयो नोपधाः कृतानुस्वारनिर्देशाः / ध्वंसु गतौ चेति // चादवप्रेसनेऽपि / अस्रसदिति // द्युतादित्वात्परस्मैपदे अङि नलोप इति भावः / नास्त्रसदिति // नास्रंसदित्यपपाठः / नचास्रसदिति लङो For Private And Personal Use Only