SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 113 अबृहत-अबीन् / तुहिर् 737 दुहिर् 738 उहिर् 739 अर्दने / तोहति / तुतोह / अतुहत्-अतोहीत्। दोहति / अदुहत्। अदोहीत्। अनिटकारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति / ओहति / उवोह / ऊहतुः / ओहिता / मा भवानुहन / औहीत् / अर्ह 740 पूजायाम् / आनर्ह / अथ कृपूपर्यन्ता अनुदात्तेतः / 'द्युत 741 दीप्तौ' / द्योतते / 2344 / द्युतिस्वाप्योः सम्प्रसारणम् / (7-4-67) अनयोरभ्यासस्य सम्प्रसारणं स्यात् / दिद्युते / दिद्युताते / द्योतिता / ___2345 / धुझ्यो लुङि / (1-3-91) गुतादिभ्यो लुङ: परस्मैपदं वा स्यात् / पुषादिसूत्रेण परस्मैपदे अङ् / अद्युतन-अद्योतिष्ट / श्विता 742 वर्णे / श्वेतते / शिविते / अश्वितन-अश्वेतिष्ट / त्रि मिदा 743 स्नेहने / मेदते / 2346 / मिदेर्गुणः / (7-3-82) मिदित् / दृहहहीति // ऋदुपधा एते / द्वितीयचतुर्थाविदितौ। अबृहत् / अबौदिति // इरित्त्वादडिकल्प इति भावः / उवोहेति // उहिर्धातोलिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवङ् / मा भवानुहदिति // इरित्त्वादङि रूपम् / औहीदिति // अङभावपक्षे च्लेस्सिचि तस्य इटि ‘अस्तिसिचः' इति तकारस्य ईटि ‘इट ईटि' इति सिचो लोपे 'आडजादीनाम्' इति आटि वृद्धिः / माङयोगे तु मा भवानुहीत् / आनर्हेति // 'अत आदेः' इति दीर्घ नुस् / कृपूपर्यन्ता अनुदात्तेत इति // द्युतेत्यारभ्य कृपूपर्यन्ता इत्यर्थः / युतिस्वाप्योः। अभ्यासस्येति // 'अत्र लोपोऽभ्यासस्य' इत्यतः तदनुवृत्तेरिति भावः / दिद्युते इति // द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन 'द्युतिस्वाप्योः' इति सम्प्रसारणे, 'सम्प्रसारणाच' इति उकारस्य पूर्वरूपे रूपम् / युद्भयो लुङि // बहुवचनात् द्युतादिभ्य इति गम्यते / दिग्योगे पञ्चमी / 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येत्युपतिष्ठते / ‘शेषात्कर्तरि' इत्यतः परस्मैपदमित्यनुवर्तते / तदाह-धुतादिभ्यः इति / परस्मैपदे अङिति // आत्मनेपदपक्षे सिजेव नत्वङ् / पुषादिसूत्रे परस्मैपदग्रहणादिति भावः / तदाह / अद्योतिष्टेति / श्चिता वर्ण इति ॥श्रेतवर्णकरणे श्वेतीभवने वेत्यर्थः / अश्वितदिति / द्युतादित्वादङ् / अश्वेतिष्टेत्यात्मनेपदपक्षे रूपम् / एवमग्रेऽपि / द्युतादौ लुडि रूपभेदो ज्ञेयः / त्रि मिदा स्नेहने इति // निरित् ‘जीतः क्तः' इत्येतदर्थः / मिमिदे इत्यत्र लिट: असंयोगादिति कित्त्वेऽपि गुणं शङ्कितुमाह / मिदेर्गुणः // मिदेरित्यवयवषष्टी / गुणश्रुत्या ‘इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्टते। ‘ष्टियुक्तमुचमां शिति' इत्यतः 15 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy