________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 सिद्धान्तकौमुदीसहिता [भ्वादि 2343 / पुषादिद्युतामुदितः परस्मैपदेषु / (3-1-55) श्यन्विकरणपुषादेर्युतादेर्लदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु / अघसत् / 'जर्ज 716 चर्च 717 झर्झ 718 परिभाषणहिंसातर्जनेषु' / पिस 719 पेस 720 गतौ' / पिपिसतुः / पिपेसतुः / 'हसे 721 हसने'। एदित्त्वान्न वृद्धिः / अहसीत् / णिश 722 समाधौ' तालव्योष्मान्तः / प्रणेशति / 'मिश 753 मश 724 शब्दे रोषकृते च' / तालव्योष्मान्तौ / ‘शव 725 गतौ' दन्स्योष्ठयान्तस्तालव्योष्मादिः / शवति / अशवीत्-अशावीत् / 'शश 726 प्लुतगतौ' / तालव्योष्याद्यन्तः / शशाश / शेशतुः / शेशुः / शेशिथ / 'शसु 727 हिंसायाम्'। दन्त्योष्मान्त: / 'न शसदद-' (सू 2263) इत्येत्त्वं न / शशसतुः / शशसुः / शशसिथ / 'शंसु 728 स्तुतौ' / अयं दुर्गनावपीति दुर्गः / 'नृशंसो घातुकः क्रूरः' इत्यमरः / शशंस / आशिषि नलोप: शस्यात् / 'चह 729 परिकल्कने'। कल्कनं शाठ्यम् / अचहीत् / ' मह 730 पूजायाम्' / अमहीत् / ‘रह 731 त्यागे'। 'रहि 732 गतौ'। रंहति / रह्यात् / 'दृह 733 दहि 734 बृह 735 बृहि 736 वृद्धौ' / दर्हति / ददर्ह / ददृहतुः / वृंहति / बर्हति / बृंहति / * बृहि' शब्दे च / 'बृंहितं करिगर्जितम्' इत्यमरः / ‘बृहिर्' इत्येके / स्यादित्यर्थः / लुङि च्ले: सिचि प्राप्ते / पुषादि // 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिरव्यातिभ्यः' इत्यतः आडिति चानुवर्तते / पुषादिद्यदादिलदित एषां समाहारद्वन्द्वात्पञ्चमी / तत्र पुषधातुस्तु भ्वादी क्रयादौ चुरादौ दिवादी चास्ति / तत्र यदि भवादिकः पुषादिगणो गृह्येत / तर्हि द्युतादिग्रहणमनर्थकं स्यात् / पुषादिगणोत्तरमेवात्र दथुतादिगणपाठात् / नापि क्रयाद्यन्तर्गणः / 'मुष स्तेये' 'खच भूतप्रादुर्भावे' 'हेठ च' 'ग्रह उपादाने इति च त्वार एव पठ्यन्ते / यदि त एवात्र पुषादयो विवक्षितास्स्युः तर्हि लाघवात् लदित एव ते क्रियेरन् / नाप्यत्र चौरादिकपुषादिर्गृह्यते / णिचा च्लेर्व्यवहितत्वात् / अतः परिशेषात् दिवादय एव गृह्यन्ते / तदाह / श्यन्विकरणेति / जर्ज चर्च झझेति // एतेषां चवर्गीयान्तेष्वेव पाट उचितः / हसे हसन इति // एदिदयम् / न वृद्धिरिति / / ह्मयन्तेत्यनेनेति शेषः / णिश समाधाविति / / णोपदेशत्वादुपसर्गादसमासेऽपीति नस्य णत्वम् / तदाह / प्रणेशतीति // ‘शसु हिंसायाम्' इत्यतः प्राक् शकारान्ताः / शवतिस्तु वान्तः। शस्विति // नो विकृतानुस्वारस्य निर्देशः / 'चह परिकल्कने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः। रह त्यागे इति // नायमिदित् / रहि गताविति // अय. For Private And Personal Use Only