SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 सिद्धान्तकौमुदीसहिता [भ्वादि 2340 / तीषसहलुभरुषरिषः / (7-2-48) इच्छत्यादेः परस्य तादेरार्धधातुकस्येड़ा स्यात् / रोषिता-रोष्टा / रोषिप्यति / रेषिता-रेष्टा / रेषिष्यति भष / 695 भर्त्सने' / इह भर्त्सनं श्वरवः / भषति / बभाष / 'उष 696 दाहे' / ओषति / 2341 / उषविदजागृभ्योऽन्यतरस्याम् / (3-1-38) एभ्यो लिट्याम्वा स्यात् / ओषां चकार / उवोष / ऊषतुः / उवाषिथ / 'जिषु 697 विषु 698 मिषु 699 सेचने' / जिजेष / क्रादिनियमादि / विवेषिथ / विविषिव / वेष्टा / वेक्ष्यति / अविक्षत / 'पुष 700 पुष्टौ'। पोषति। पोषिता। पोषिष्यति / अपोषीत् / अनिट्केषु 'पुष्य' इति श्यना निर्देशादयं सेट अतो न क्सः / अधिौ देवादिकस्य ग्रहणान्नाङ् / श्रिषु 701 लिपु 702 ग्रुपु 703 प्लुषु 704 दाहे' / श्रेषति / शिश्रेष / श्रेषिता / श्लेषति / शिश्लेष / श्लेषिता / अयमपि सेट् / 'अनिदसु देवादिकस्यैव ग्रहणम्' इति कैयटादयः / तीषस॥ आर्धधातुकस्येत्यतः इडित्यनुवर्तते। 'स्वरतिसूति' इत्यतो वेति च / तीतिसप्तम्युपादानात्तदादिविधिः / इष सह लुभ रुष रिष एषान्द्वन्द्वात्पञ्चम्येकवचनम् / तदाह / इच्छत्यादे. रिति // इच्छतीति इषेः तिपा निर्देशः / इषधातुर्विवक्षितः / इषु इच्छायां तुदादिश्शविकरणः / इष गतौ दिवादिः श्यान्वकरणः। इष आभीक्ष्ण्ये क्रयादिः भाविकरणः / तत्र 'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् / रोषिता, रोष्टेति // इडभावे ठुत्वेन तकारस्य टकारः / रिषेस्तादाविधिकल्पम्मत्वा आह / रेषिता, रेऐति // उष दाह इति // सेट्कोऽयम् उखधातुवत् / उषविद // कासप्रत्ययादित्यतः आम् लिटीत्यनुवर्तते / तदाह / एभ्यो लिटीति // आमभावपक्षे आह / उवोषेति // ' अभ्यासस्यासवर्णे' इति उवङादेशः / जिषु विषु मिषु सेचन इति // द्वितीयो दन्त्योष्ट्यादिः / थलि वसि मसि च विशेषमाह / क्रादिनियमादिडिति / विवेषिथेति // अजन्ताकारवत्त्वाभावेन भारद्वाजनियमाप्रवृत्तेस्थल्यपि कादिनियमानित्यमिट् / वेष्टेति // तासि छुत्वेन तकारस्य टः / वेक्ष्यतीति // षढोरिति षस्य कः सस्य षः / अविक्षदिति // ‘शल इगुपधात्' इति क्सः / षस्य कः सस्य षः कित्त्वान्नगुणः / पुषधातुः सेडिति मत्वा आह / पोषितेति / अपोषीदिति // नेटीति वृद्धिनिषेधः। नन्वनिट्सु पुषेः पाठात् कथं सेदकत्वमित्यत आह / आनिटकेष्विति / अत इति // सेटकत्वात् क्सो नेत्यर्थः / ननु पुषादित्वलक्षणः अङ् कुतो नेत्यत आह / अविधाविति // एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति / अयमपीति // पुषधातुवत् श्लिषधातुरपि भौवादिक: सेडित्यर्थः / कैयटादय इति // ‘श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy