________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 109 पालने / “णिक्ष 659 चुम्बने' / प्रणिक्षति / 'त्रक्ष 660 यूक्ष 661 णक्ष 662 गतौ' / क्षति / स्त्रक्षति / नक्षति / 'वक्ष 663 रोषे' / 'सङ्घाते' इत्येके / 'मृक्ष 664 सङ्घाते'। ‘म्रक्ष' इत्येके / 'तक्ष 665 त्वचने' / त्वचनं संवरणं त्वचो ग्रहणं च / 'पक्ष परिग्रहे' इत्येके / 'सूर्भ 666 आदरे' / सुपूर्ख / 'अनादरे' इति तु काचित्कोऽपपाठः / 'अवज्ञावहेलनमसूक्षणम्' इत्यमरः / ‘काक्षि 667 वाक्षि 668 माक्षि 669 काङ्क्षायाम्' / ' द्राभि 670 धाक्षि 671 ध्वाक्षि 672 घोरवाशिते च'। 'चूष 673 पाने' / चुचूष / 'तूष 674 तुष्टौ' / 'पूष 675 वृद्धौ' / 'मूष 676 स्तेये' / लूष 677 रूप 678 भूषायाम्' / ‘शूष 679 प्रसवे' / प्रसवोऽभ्यनुज्ञानम् / तालव्योष्मादिः। 'यूष 680 हिंसायाम्'। 'जूष 681 च' ‘भूष 682 अलङ्कारे' / भूषति / 'ऊष 683 रुजायाम्'। ऊषां चकार 'ईष 684 उञ्छे'। 'कष 685 खष 686 शिष 687 जष 388 झष 689 शष 690 वष 691 मष 692 रुष 693 रिष 694 हिंसार्थाः' / तृतीयषष्ठौ तालव्योस्मादी / सप्तमो दन्त्योष्ठयादिः / चकाष / चखाष / शिशेष / शिशेषिथ। शेष्टा / क्स: अशिक्षत् / अशेक्ष्यत् / जेषतुः / जझषतुः / शेषतुः / ववषतुः / मेषतुः / अक्षवत् / एवं त्वक्षुधातुरपि / णिक्षधातुर्णोपदेशः। प्रणिक्षतीति // 'उपसर्गादसमासेऽपि' इति णत्वम् / ऋक्ष दक्ष णक्ष गताविति // त्रयोऽप्यकारमध्याः / द्वितीयष्योपदेशः / तदाह / वक्षतीति // षस्य सत्वे टुत्वनिवृत्तिरिति भावः / णक्षधातुर्णोपदेशः / सिचि नेटीति हलन्त. लक्षणवृद्धिनिषेधः / वक्ष रोष इति // दन्त्योष्ट्यादिः / म्रक्षधातुरकारमध्यः / संवरणशब्दस्य विवरणं त्वचो ग्रहणमिति। सूक्षधातुः रेफमद्ध्यः / अपपाठत्वे हेतुमाह / अवक्षेति / सूर्भधातो. रनादरार्थकत्वे असूक्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः / घोरवाशिते चेति // चात् कांक्षायामपि / घोरवाशितंकूरशब्दः / चूषेल्यारभ्य ऊष रुजायामिति यावद्दुपधाः / ईष उञ्छ इति // ईदुपधः / कषेत्यारभ्य दश धातवः / तत्र तृतीयो दशमश्च इदुपधः / शिषधातुरनिटकः / क्रादिनियमात्थलि वसि मसि च नित्यमिट् / अजन्ताकारवत्त्वाभावेन थलि सेटकत्वाभावात् शिशोषिथ / शिशिषिव / शिशिषिम / आशिक्षदिति // ‘शल इगुपधात्' इति च्ले: क्सादेशे कित्त्वालघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः / ववषतुरिति // 'न शसदद' इति निषेधादेत्वाभ्यासलोपौ न। रुषधातुस्सेटकः / रोषति / रुरोष / रुरुषतुः / रुरुषुः / रुरोषिथ / रुरुषथुः / रुरुष / झरोष / रुरुषिव / रुरुषिम। For Private And Personal Use Only