________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 सिद्धान्तकौमुदीसहिता [भ्वादि उदित्त्वाद्वेट् / 'नेटि' (सू 2268) / मा भवानक्षीत् / अमिष्टाम् / अक्षिषुः / इडभावे तु मा भवानाक्षीत् / आष्टाम् / आक्षुः / 'तक्षु 655 त्वक्षु 656 तनूकरणे'। __2339 / तनूकरणे तक्षः / (3-1-76) इनुः स्याद्वा शब्विषये / तक्ष्णोति-तक्षति वा काष्ठम् / ततक्षिथ-ततष्ठ। अतक्षीत् / अतक्षिष्टाम् / अताक्षीत् / अताष्टाम् / 'तनूकरणे' किम् / वाग्भिः संतक्षति / भर्ल्सयतीत्यर्थः / ' उक्ष 657 सेचने' / उक्षां चकार / ' रक्ष 658 गुणे अवादेशः / अक्ष्णवाव / अक्षणवाम / शपि तु अक्षत्वित्यादि / आक्ष्णोदिति // लडस्तिप् श्नोर्गुण: आट वृद्धिः / आक्ष्णुताम् / आक्ष्णुवन् / आक्ष्णोः / आक्ष्णुतम् / आक्ष्णुत / आक्ष्णवमिति // मिपः अम् नोर्गुणः अवादेशः / आक्ष्णुव / आक्ष्णुम। अश्णुयादिति // विधिलिङि यासुटो डित्त्वात् श्रोन गुणः / अणुयुरिति // अक्ष्णुयाः / अणुयातम् / अणुयात / अक्ष्णुयाम् / अक्ष्णुयाव / अक्ष्णुयाम / शप्पक्षे आक्षदित्यादि / अक्ष्यादिति // आशीर्लिङः आर्धधातुकत्वान्न इनुः, नापि शप् / लुङि सिचि विशेषमाह / ऊदित्त्वाद्वेडिति // तत्र इट्पक्षे आह / नेटीति // हलन्तलक्षणा वृद्धिर्नत्यर्थः / नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धश्चरितार्थत्वादत्र न तत्प्रसक्तिरिति शङ्कथम् / रजेः अरांक्षीदि. दित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाध्यादौ प्रपञ्चितत्वादिति भावः / मा भवानक्षीदिति // आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्याञ्च रूपे भेदाभावात् मा भवानित्युपात्तम् / आक्षिष्टाम् / अक्षिषुरिति // अत्रापि मा भवानिति सम्बध्यते / इडभावे त्विति // लुङस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाप्रसक्तया हल. न्तलक्षणवृद्धौ झलो झलीति सिज्लोपे स्कोरिति कलोपे तकारस्य टुत्वम् / आक्षु. रिति // अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौ स्कोरिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः / आक्षीः / आष्टम् / आष्ट / आक्षम् / आक्ष्व / आक्ष्म / आक्षिष्यत् / आक्ष्यत् / आक्ष्यताम् / आक्ष्यन् / आक्ष्यः / आक्ष्यतम् / आक्ष्यत / आक्ष्यम् / आक्ष्याव / आक्ष्याम / तथू त्वष इति // स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मी करणन्तनूकरणम् / तनूकरणे // शेषपूरणेन सूत्रं व्याचष्टे। इनुः स्याद्वा शब्विषये इति // स्वादिभ्यः इनुरित्यतः श्नुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक, इति चानुबर्तते / तनूकरणेऽर्थे विद्यमानात् तक्षधातोः इनुः स्यात्कर्थे सार्वधातुके इति फलितम् / नच तक्षुधातोस्तनूकरणार्थकत्वाव्यभिचारात् इनुविधौ तनूकरणग्रहणं व्यर्थमिति वाच्यम् / अतएव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् / तक्ष्णोतीत्यादि // अक्षवद्रूपाणि / लुहि सिचि इट्पक्षे नेटीति बृद्धिनिषेधे अतक्षीदिति रूपम् / इडभावे तु अताक्षादिति च For Private And Personal Use Only