________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / अथाहत्यन्ता: परस्मैपदिनः। ‘घुषिर् 653 अविशब्दने' विशब्दनं प्रतिज्ञानं, ततोऽन्यस्मिन्नर्थ इत्येके / 'शब्दे' इत्यन्ये पेठुः / घोषति / जुघोष / घोषिता / इरित्त्वादका / अघुषत्-अघोषीत् / * अक्षु 654 व्याप्तौ' / 2338 / अक्षोऽन्यतरस्याम् / (3-1-75) अनो वा अनुप्रत्यय: स्यात्कर्थे सार्वधातुके परे / पक्षे शप् / अक्ष्णोति / अक्षणुतः / अक्ष्णुवन्ति / अक्षति / अक्षतः / अक्षन्ति / आनक्ष / आनक्षिथ-आनष्ठ / अक्षिता--अष्टा / अक्षिष्यति / ‘स्को:' (सू 380) इति कलोपः / पढो: क: सि' (सू 295) / अक्ष्यति / अक्ष्णोतु / अक्ष्णुहि / अक्ष्णवानि / आक्ष्णोत् / आक्ष्णवम् / अक्ष्णुयात् / अणुयुः / अक्ष्यात् / देश क्सस्याकारलोप: पररूपं वा / ग्लह चेति // ग्लहधातुरपि ग्रहणे वर्तत इत्यर्थः / अदु. पधोऽयम् / घुषि कान्तीति // उदुपधोऽयम् / इदित्त्वान्नुम् / नश्रेत्यनुस्वारः / यय्परकत्वाभावान्न परसवर्णः / तदाह / धुंषत इति // सेट्कोऽयम् / अदुपधपक्षे तु घषते। जघषे / ऊष्मान्ता आत्मनेपदिनो गताः। अथाहत्यन्ताः परस्मैपदिन इति // ऊष्मान्ता इति शेषः / तत्र तुस हसेल्यतः प्राक् षान्ताः / घुषिर् इति // इर् इत् / प्रतिज्ञानमिति // वेदाः प्रमाणमित्याद्यभ्युपगम इत्यर्थः / ततोऽन्यस्मिन्निति // विशब्दनात् अन्यत् अविशब्दनं तस्मिन्नित्यर्थः / इरित्त्वादङ्वेति // इरितो वेत्यनेनेति शेषः / अघुषदिति // अङो डित्त्वान लघूपधगुणः / अघोषीदिति // अङभावपक्षे लघूपधरणे ‘इट ईटि' इति सिज्लोपः / हलन्तलक्षणवृद्धेः 'नेटि' इति निषेधः / अक्षधातुः जादत्त्वाद्वेटकः / अक्षोऽन्यतरस्याम् // अक्ष इति पञ्चमी / स्वादिभ्यः इनुरित्यतः अनुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगिल्यतः सार्वधातुक इति, चानुवर्तते / तदाह / अक्षो वेति // इनुप्रत्ययस्य शित्त्वं सार्वधातुकत्वार्थम् / तत्फलन्तु 'स्वादिभ्यः इनुः' इत्यत्र वक्ष्यते / अक्षणोतीति // तिपि इनुः तस्य तिपः पित्त्वेन ङित्त्वाभावात् सार्वधातुकेति श्नो गुणः णत्वम् / अक्ष्णुत इति // तसः अपित्त्वेन डित्त्वात् नो न गुणः / अक्ष्णुवन्तीति // ङित्त्वाद्गुणाभावे उवङ् / अक्ष्णोषि / अक्ष्णुथः / अक्ष्णुथ / अक्ष्णोमि / अक्ष्णुवः / अक्ष्णुमः / अक्षतीति शप्पक्ष रूपम् / आनक्षेति // गलि द्विहल्त्वान्नुट् / आनक्षतुः / आनक्षुः / ऊदित्त्वादिट्पक्षे आह / आनक्षिथेति // इडभावे आह / आनष्ठेति // आनः थ् इति स्थिते स्कोरिति कलोपः थस्य टुत्वेन ट: / अष्टेति // लुटि तासि इडभावपक्षे स्कोरिति कलोपे तकारस्य तृत्त्वेन टः। अक्ष स्य इति स्थिते प्रक्रियान्दर्शयति / स्कोरिति कलोपः / षढोः कस्सीति / कात्परत्वात् सस्य षत्वञ्च / अक्षणोत्विति // अक्ष्णोतु / अक्ष्णुतात् / अक्ष्णुताम् अक्ष्णुवन्तु / अक्ष्णुहीति // संयोगपूर्वत्वादुतश्चेति हेर्लक् न / हेरपित्त्वेन ङित्वात् नोर्न गुणः / अक्ष्णुतात् / अक्ष्णुतम् / अक्ष्णुत / अक्षणवानीति // आटः पित्वेन डित्त्वाभावान्न गुणनिषेधः / HHHHit For Private And Personal Use Only