________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि अघाक्षि / 'गृहू 650 ग्रहणे' / गर्हते / जगृहे / 'ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा 593) / जगृहिषे--जघृक्षे / जघृट्वे / गर्हिता-गर्दा / गर्हिष्यते-घयते / गर्हिषीष्ट-घृक्षीष्ट / लुङि / अगर्हिष्ट / इडभावे / 2336 / शल इगुपधादनिटः क्सः। (3-1-45) इगुपधो यः शलन्तस्तस्मादनिटइच्ले: क्सादेश: स्यात् / अघृक्षत / 2337 / क्सस्याचि / (7-3-72) अजादौ तङि क्सस्य लोप: स्यात् / 'अलोऽन्त्यस्य' (सू 42) / अघृक्षाताम् / अघृक्षन्त / ‘ग्लह 651 च' / ग्लहते / 'घुषि 652 कान्तिकरणे' / धुंषते / जुघुषे / केचित् ‘घष' इत्यदुपधं पठन्ति। इडभावपक्षे सलोपः। ढत्वघत्वष्टुत्वढलोपाः। ध्वममाश्रित्य ढलोपात्पूर्व भष्भावः / अघाक्षीति॥ इडभावे हस्य ढः / भष्भावः ढस्य कः सस्य षत्वमिति भावः। अघावहि। अगाहिष्यत / अघाक्ष्यत / गृहूधातुः ऊदित् / ऋदुपधः / गहते इति // लटस्तिपि लघूपधगुणे शपि रपरत्वम्। जगृहे इति // असंयोगादिति कित्त्वाद्गुणाभावः। न च कित्त्वात् परत्वाद्गुणः शङ्कयः 'ऋदुपधेभ्यो लिट: कित्त्वं गुणात् पूर्वविप्रतिषेधेन' इति वार्तिकादिति भावः / ऊदित्त्वादिडिकल्पं मत्वा आह / जगृहिषे / जघृक्षे इति // अभ्यासे उरदत्वं हलादिशेषः जश्त्वम् इट् षत्वम। इडभाव तु ढत्वभभावकत्वषत्वानि / ध्वमि जग्रहिध्वे इति सिद्धवत्कृत्य इडभावे आह / जघृत इति // हस्य ढ: भष्भावः ढलोपः / गति // इडभावे गुणे रपरत्वे ढत्वधत्वटुत्वढलोपाः / घर्क्ष्यते इति // गुणः रपरत्वं हस्य ढ: भष्भावः ढस्य कः षत्वम् / घृक्षी. ऐति // आशीर्लिङः सीयुटि इडभावे लिङ्सिचाविति कित्त्वाद्गुणाभावे हस्य ढ: भष्भावः ढस्य कः षत्वम् / अगर्हिटेति // सिच इटि गुणे रपरत्वे षत्वे रूपम् / शल इगुपधा // शलन्त इति // 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशेषणत्वात्तदन्तविधिरिति भावः / सिचोऽ पवादः क्सादेशः अदन्तः / ककार इत् / अघृक्षतेति // च्ले: क्सः। तस्य कित्त्वाहकारस्य न गुणः / हस्य ढः भष्भावः ढस्य कः षत्वमिति भावः / 'अघृक्ष आताम्' इति स्थिते 'आतो डितः' इति इयादेशे प्राप्ते / क्सस्य // अचीत्यस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदन्तविधिः / 'घोलोपो लेटि वा' इत्यतः लोप इत्यनुवर्तते। तदाह। अजादावित्यादिना / अलोऽन्त्यस्येति // अन्त्यस्याकारस्य लोप इति भावः / वस्तुतस्तु लुग्वा दुहदिह' इत्युत्तरसूत्रादात्मनेपदे इत्यनुवृत्तेस्तद्विशेषणत्वादचीति तदादिविधिः / तेन दृशेः क्सप्रत्यये तादृक्ष इत्यादौ नाय लोपः। अजादी तङीत्येव क्वचित्पाठो दृश्यते / अघृक्षातामिति / / 'अघृक्ष आताम्' इति स्थिते क्साकारस्य लोपे अतः परत्वाभावात् 'आतो डितः' इति इय् नेति भावः / अघृक्षन्तेति ॥झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाभावादतः परत्वादात्मनेपदेष्वनत इत्यदादेशो न / कृते तु झोऽन्ता For Private And Personal Use Only