________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / 105 640 वल्ह 641 परिभाषणहिंसाच्छादनेषु' / दन्त्योष्ठ यादी / कचित्तु पूर्वयोर्दन्त्योष्ठ-यादितामनयोरोष्ठयादितां चाहुः / प्लिह 642 गतौ' / पिप्लिहे / 'वेह 643 जेह 644 बाह 645 प्रयत्ने'। आद्यो दन्योष्ठयादिः। अन्त्यः केवलोष्ठ-यादिः / ' उभावप्योष्ठयादी' इत्येके / ‘दन्त्योष्ठ यादी' इत्यपरे / जेहतिर्गत्यथोऽपि बबाहे / 'द्राहृ. 646 निद्राक्षये , / निक्षेपे'। इत्येके / 'काश 647 दीप्तौ' / चकाशे। 'उह 648 वितर्के' ऊहाञ्चक्रे'। 'गाहू 649 विलोडने' / गाहते / जगाहे / जगाहिषे / जघाक्षे / जगाहिढ़े-जगाहिध्वे-- जघाढ़े / गाहिता / 2335 / ढो ढे लोपः / (8-3-13) ढस्य लोप: स्याड्डे परे / गाढा / गाहिष्यते-घाक्ष्यते / गाहिषीष्ट-- घाक्षीष्ट / अगाहिष्ट-अगाढ / अघाक्षाताम् / अघाक्षत / अगाढाः / अघावम् / घुषिकान्तीत्यतः प्राक् हकारान्ताः / काश्धातुस्तु शकारान्तः / प्लिहधातुरिदुपधः। ऊह वितर्के इति // युक्त्या अर्थनिर्णयो वितर्क: / 'अनुक्तमप्यूहति पण्डितो जनः / ' इत्यत्र तु अनुदात्ते. स्वलक्षणात्मनेपदमनित्यमिति बोध्यम् / गाधातुरूदित्त्वाद्वेट् / तदाह / जगाहिये / जघाक्षे इति // इडभावे जगाह से इति स्थिते होढः एकाच इति भष्भावेन गस्य घ: षढोरिति ढस्य कः सस्य षः। जगाहिट्वे, जगाहिध्ये इति // इट्पक्षे 'विभाषेटः' इति ढत्वविकल्पः / इडभावे त्वाह / जघावे इति // जगाह् वे इति स्थिते हस्य ढः धस्य ष्टुत्वेन ढः गस्य भष्यकारः पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः / ठूलोप इति सूत्रं त्विहैव पठितुं युक्तम् / गाहितेति // इट्पक्षे रूपम् / इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथो|ऽधः' इति तकारस्य धत्वे तृत्वेन धस्य ढत्वे गाड् ढा इति स्थिते / ढोढे // ढः इति षष्ठ्यन्तम् / तदाह / ढस्येति // ढकारस्येत्यर्थः / इति पूर्वस्य ढकारस्य लोपे गाढा इति रूपम् / ढलोपे टुत्वस्यासिद्धत्वन्तु न / तथा सति ढलोपविधिवैयर्थ्यात् / घाक्ष्यते इति / इडभावे हस्य ढः गस्य भष्घकारः ढस्य कः सस्य ष इति भावः / घाक्षीऐति // आशीर्लिडि सीयुटि इडभावपक्षे हस्य ढः गस्य भए घकारः ढस्य कः सस्य ष इति भावः / अगाहिष्टेति / सिच इट् / सस्य षः तकारस्य टुत्वेन टः / इडभावे त्वाह / अगा. ढेति // अगाइ स त इति स्थिते सिच इडभावे झलो झलीति लोपः ढत्वधत्वष्टुत्वढलोपाः / सलोपात्पूर्व भष्भावस्तु न / भष्भावस्यासिद्धतया झलो झलीति सलोपस्य पूर्व प्रवृत्तेः / न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्कयम् / वर्णाश्रये प्रत्यय लक्षणाभावादिति भावः / अघाक्षातामिति // इडभावपक्षे ढघकषाः / अघाक्षतेति / अगाढा इति // धास् सिच् इडभावे सलोपः ढत्वधत्वष्टुत्वढलोपाः / अघावमिति // ध्वमि For Private And Personal Use Only