________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrik सिद्धान्तकौमुदीसहिता [भ्वादि भवानवीत् / धावु * 601 गतिशुद्ध्योः' / स्वरितेन / धावति-धावते / दधाव-दधावे / अथोष्मान्ता आत्मनेपदिनः / ‘धुक्ष 602 धिक्ष' 603 सन्दीपनक्लेशनजीवनेषु / धुक्षते / दुधुक्षे / धिक्षते / दिधिक्षे / 'वृक्ष 604 वरणे' / वृक्षते / ववृक्षे / 'शिक्ष 605 विद्योपादाने'। शिक्षते / ‘भिक्ष 606 भिक्षायामलाभे लाभे च'। भिक्षते / ‘क्लेश 607 अव्यक्तायां वाचि' / ‘बाधने' इति दुर्गः / क्लेशते / चिक्लेशे / 'दक्ष 608 वृद्धौ शीघ्रार्थे च'। दक्षते / ददक्षे / 'दीक्ष 609 मौण्ड्येज्योपनयननियमव्रतादेशेषु' / दीक्षते / दिदीक्षे / ' ईक्ष 610 दर्शने' / ईक्षाञ्चके / 'ईष 611 गतिहिंसादर्शनेषु' / ईषाञ्चक्रे / 'भाष 612 व्यक्तायां वाचि' / भाषते / “वर्ष 613 स्नेहने' / दन्त्योष्ठयादिः / ववर्षे / गेष 614 अन्विच्छायाम्' / 'ग्लेष' इत्येके / अन्विच्छा अन्वेषणम् / जिगेषे / ' पेष 615 प्रयत्ने' / पेषते / ‘जेष 616 णेष 617 एष 618 प्रेषु 319 गतौ' / जेषते / नेषते / एषाञ्चक्रे / पिप्रेषे / रेप 620 हेषु 621 हेषु 622 अव्यक्ते शब्दे' / आद्यो वृकशब्दे, ततो द्वौ अश्वशब्दे / रेषते / हेपते / द्वेपते / 'कास 623 शब्दकुत्सायाम्'। कासाञ्चक्रे / भासू 624 दीप्तौ'। वभासे / ' णामृ 625 रास 626 शब्दे' / नासते / प्रणासते / ‘णस 627 कौटिल्ये' / नसते / 'भ्यस 628 भये'। भ्यसते / बभ्यसे / 'आङ: शसि 629 इच्छायाम्' / आशंसते / आशशंसे / ‘ग्रसु 630 ग्लसु 631 अदने' / जग्रसे / जग्लसे / 'ईह 632 चेष्टायाम्' / ईहाञ्चक्रे / 'वहि 633 महि 634 वृद्धौ' / वंहते / ववंहे / मंहते / 'अहि 635 गतौ' / अंहते / आनंहे / 'गई 636 गल्ह 637 कुत्सायाम' / जगहें / जगल्हे / 'बह 638 बल्ह 639 प्राधान्ये' / ओष्ठचादी / वह नेटीति न वृद्धिः / मव्यादयोऽवत्यन्ताः परस्मैपदिनो गताः। धावुगतीति // उदिदयम् / स्वरितदिति // ततश्च कर्तृगामिनि फले आत्मनेपदम् / अन्यथा परस्मैपदमिति भावः / अथोष्मान्ता इति // तत्र धुक्षेत्यारभ्य कासृधातोः प्राक षकारान्ताः / तत्र क्लेशधातुरेकः शकारान्तः। दीक्ष मौण्ड्येति // पञ्चार्थाः / णेषधातुर्णोपदेशः। कासधातुमारभ्य ईहधातोः प्राक् सकारान्ताः / कासाञ्चक इति // कास्प्रत्ययादित्याम् / णामृधातुर्णसधातुश्च णोपदेशः / आङः शसीति // आङः परः शसिधातुरिच्छायामित्यर्थः / ईहेत्यारभ्य काधातुवर्ज For Private And Personal Use Only