________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणमा बालमनोरमा / 103 2333 / लोपश्चास्यान्यतरस्यां म्वोः / (6-4-107) असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः / धिन्व:-धिनुवः / धिन्म:-धिनुमः / मिपि तु परत्वाद्गुणः / धिनोमि / 2334 / उतश्च प्रत्ययादसंयोगपूर्वात् / (6-4-106) असंयोगपूर्वो य: प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लुक्स्यात् / धिनु / नित्यत्वादुकारलोपात्पूर्वमाट् / धिनवाव / धिनवाम / जिन्वतीत्यादि / ‘रिवि 595 रवि 596 धवि 597 गत्यर्थः:' / रिण्वति / रण्वति / धन्वति / 'कृवि 598 हिंसाकरणयोश्च / चकाराद्गतौ / ‘कृणोति' इत्यादि धिनोतिवत् / अयं स्वादौ च / 'मव 599 बन्धने' / मवति / मेवतुः / मेवुः / अमवीत्अमावीत् / 'अव 600 रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु'। अवति / आव / मा स्मात् झिः। झोऽन्तः। उ प्रत्ययः / वकारस्य अकारः। अतो लोपः। उकारस्य यणिति भावः / अत्र वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् / उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात्। तदिदम्भो भगो इति सूत्रभाष्ये स्पष्टम्। धिनोषि। धिनुथः / धिनुथ। धिनोमि / लोपश्च // 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्त उकारः अस्येत्यनेन परामृश्यते। प्रत्ययशब्दः प्रत्ययसम्बन्धिनि वर्तते / असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति / स च अङ्गस्य विशेषणम् / तदन्तविधिः / तदाह / असंयोगेति / प्रत्ययोकार इति // प्रत्ययसम्बन्धी उकार इत्यर्थः / प्रत्यय उकार इति व्याख्याने तु सुनुवः सुनुमः इत्यत्र न स्यात् / तत्र श्नोरेव प्रत्ययत्वात् / प्रत्ययेति किम् / युवः / युमः / असंयोगपूर्वादिति किम् / शक्नुवः / शक्नुमः / धिन्वः, धिनुवः, इति // अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् / नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोप: स्यादित्यत आह / मिपित्विति // दिधिन्व / धिन्विता / धिन्विष्यति / धिनोतु / उतश्च / हेर्लुक्स्यादिति // चिणो लुगित्यतः अतोहेरित्यतश्च तदनुवृत्तेरिति भावः / लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावे लोडुत्तमस्येत्यडागमञ्च बाधित्वा परत्वादुकारस्य 'लोपश्चास्यान्यतरस्याम्' इति लोपमाशङ्कयाह / नित्यत्वादुकारलोपात् पूर्वमाडिति // निभावस्याप्युपलक्षणम् / उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोः उकारलोपस्य प्रसक्तौ आटः पित्त्वेन ङित्त्वाभावादुकारस्य गुणे अवादेशे च धिनवानीति रूपमिति भावः / अधिनोत् / धिनुयात् / धिन्व्यात् / अधिन्वीत् / अधिन्विष्यत् / कृणोतीत्यादीति // धिविवद्रूपाणीति भावः / अयं स्वादौ चेति // कृविरित्यर्थः / अव रक्षणेति // स्वाम्यर्थः ऐश्चर्यम् / मा भवानवीदिति / / For Private And Personal Use Only