________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि जेता। जीयात् / अजैषीन् / ‘जीव 562 प्राणधारणे'। जिजीव / ‘पीव 563 मीव 564 तीव 565 णीव 566 स्थौल्ये' / पिपीव / मिमीव / तितीव / निनीव / 'क्षीवु 567 क्षेवु 568 निरसने' / ' उर्वी 569 तुर्वी 570 थुर्वी 571 दुर्वी 572 धुर्वी 573 हिंसाः ' / ऊर्वाञ्चकार / 'उपधायां च' (सू 2265) इति दीर्घः / तुतूर्व / ‘गुर्वी 574 उद्यमने' / गूर्वति / जुगूर्व / 'मुर्वी 575 बन्धने' / 'पुर्व 576 पर्व 577 मर्व 578 पूरणे / 'चर्व 579 अदने' / 'भर्व 580 हिंसायाम्। 'कर्व 581 खर्व 582 गर्व 583 दर्प'। 'अर्व 584 शर्व 585 पर्व 586 हिंसायाम' / आनर्व / शर्वति / सर्वति / 'इवि 587 व्याप्तौ' / इन्वति / इन्वां चकार / 'पिवि 588 मिवि 589 णिवि 590 सेचने'। तृतीयो मूर्धन्योष्मादिरित्येके / 'सेवने' इति तरङ्गिण्याम् / पिन्वति / पिपिन्व / * हिवि 591 दिवि 592 धिवि 593 जिवि 594 प्रीणनार्थाः' / हिन्वति दिन्वति / __2332 / धिन्विकृण्व्योर च / (3-1-80) अनयोरकारोऽन्तादेश: स्यादुप्रत्ययश्च शब्विषये / अतो लोप:' (सू 2308) / तस्य स्थानिवद्भावाल्लघूपधगुणो न / उप्रत्ययस्य पित्सु गुणः / धिनोति / धिनुतः / धिन्वन्ति / जिग्य / ‘णलुत्तमो वा' इति मत्वा आह / जिगाय। जिगयेति // कादिनियमादिटं मत्वा आह। जिग्यिव / जिग्यिमेति / जेतेति // जेष्यति। जयतु / अजयत् / आशालिडि 'अकृत्सार्वधातुकयोः' इति दीर्घ मत्वा आह / जीयादिति / अजैषीदिति // ‘सिंच वृद्धिः' इति बृद्धिरिति भावः / अजेष्यत् / पर्वधातुष्षोपदेशः। इविधातोरिदित्त्वान्नुम् / तदाह / इन्वतीति। इन्वाञ्च. कारेति // नुमि इजादिगुरुमत्त्वादामिति भावः / पिविमिवीत्यादय इदितः / धिन्विकृण्व्योः // अ इति लुप्तप्रथमाकम् / धिविकृव्योः कृतनुमोः धिन्विकृण्वीति निर्देशः / 'तनादिकृजभ्य उ:' इत्यतः उरिति चकारादनुकृष्यते। 'कर्तरि कृत्' इत्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति च / तदाह / अनयोरित्यादिना // वकारस्याकारः धिन उ ति इति स्थितम् / अतो लोप इति // युगपत्सन्नियोगशिष्टतया उप्रत्ययाकारयोरार्धधातुकयोरुपदेशकाले धिन इत्यस्यादन्तत्वमिति भावः / नन्वत्र वकारस्य लोप एव विधीयतां , किमकारविधिनेत्यत आह / तस्येति // वकारस्य लोपविधौ तु अजादेशत्वाभावात् स्थानिवत्त्वं न स्यादिति भावः / तथा च, धिनु ति इति स्थिते आह / उप्रत्ययस्येति / चिनुत इति / / धिविधातोर्नुमि तसि उप त्यये वकारस्य अकारादेशे अतो लोपे तसो डित्वादुकारस्य न गुणः / धिन्वन्तीति // धिन्व इत्य For Private And Personal Use Only