________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 101 आशुगमने'। शश्वाल / अश्वालीत् / शश्वल्ल / अश्वल्लीत् / ‘खोल 551 खोर्चा 552 गतिप्रतिघाते' / खोलति / खोरति / 'धोत्रं 553 गतिचातुर्ये' / धोरति / 'त्सर 554 छद्मगतौ' / तत्सार / अत्सारीत। 'क्मर 555 हूर्छने' / चक्मार / 'अभ्र 556 वभ्र 557 मध्र 558 चर 559 गत्यर्थाः' / चरतिर्भक्षणेऽपि / अभ्रति / आनभ्र / मा भवानभ्रीत् / अङ्गान्त्यरेफस्यात: समीपत्वाभावान्न वृद्धिः / प्ठिवु 560 निरसने' / ष्ठिवुलमु-' (सू 2320) इति दीर्घः / ष्ठीवति / अस्य द्वितीयो वर्णष्ठकारो वेति वृत्तिः / तिष्ठेव / तिष्ठिवतुः / तिष्ठिवुः / टिष्ठेव / टिष्ठिवतुः / टिष्ठिवुः / * हलि च' (सू 354) इति दीर्घः / ठीव्यात् / ‘जि 561 जये' / अयमजन्तेषु पठितुं युक्तः / जयः उत्कर्षप्राप्तिः / अकर्मकोऽयम् / जयति / 2331 / सन्लिटोर्जेः / (7-3-57) जयते: सन्लिण्णिमित्तो योऽभ्यासस्तत: परस्य कुत्वं स्यात् / जिगाय / जिग्यतुः जिग्युः / जिगयिथ-जिगेथ / जिगाय-जिगय / जिग्यिव / जिग्यिम / बन्धभेदात्पुनः पाठः / खोल खो: इति // द्वितीयो रेफान्तः / ऋदित् / इत आरभ्य प्टिवेः प्राक रेफान्ताः / धोक्र गतिचातुर्य इति // अश्वगतिविशेष इत्यर्थः / रेफान्तोऽयम् / ऋदित् / त्सर छद्मगताविति // कपटगतावित्यर्थः / क्मर हर्छन इति // कुटिलीभवन इत्यर्थः / ष्टिबु निरसन इति // इदुपधः / उदित् / इत आरभ्य ऊष्मान्तेभ्यः प्राक वकारान्ताः / तिपि शपि लघूपधगुणे प्राप्ते आह / ष्ठिवुक्लम्वितीति // ल्युटि तु शित्परकत्वाभावात् दीर्घाभावे लघूपधगुणः / ष्टीवनमिति तु पृषोदरादित्वात् समाधेयम् / अस्येति // प्टिवुधातोः द्वितीयो वर्ण: थकार इत्यर्थः / कृतष्टुत्वस्य निर्देश इति भावः / पोपदेशोऽयम् / केवलदन्त्यथकारपरकसादित्वात्योपदेशत्वेऽपि न सत्वम् / ‘सुब्धातुष्टिवु' इति निषेधात् / लिटि तु 'शपूर्वाः खयः' इति षकारवकारयोनिवृत्त्या षत्वनिवृत्तौ रूपमाह / तिष्ठेवेति // ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् / जि जय इति // जिधातुरनिटकः / सन्लिटोर्जेः // ‘अभ्यासाच्च' इति सूत्रात् अभ्यासादित्यनुवर्तते / 'चजोः कुघिण्यतोः' इत्यस्मात् कु इति च / सन्लिटोरिति निमित्तसप्तमी अभ्यासे अन्वेति / तदाह-सन्लिण्णिमित्तो. योऽभ्यास इत्यादि // सनि लिटि च अभ्यासात् परस्य कुत्वमिति व्याख्याने तु यलुगन्तात् सनि जेजयिषति इत्यत्र कुत्वं स्यात् / अतः सन्लिण्णिमित्तो योऽभ्यास इति व्याख्येयमिति माधवः / जिगायेति // णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः / जिग्यतुरिति // कित्त्वागुणाभावः / लिटि एकाच इति इणिषेपं बाधित्वा कादिनियमादिटि प्राप्ते थलि ‘अचस्तास्वत्' इति तनिषेधस्य भारद्वाजनियमाद्विकल्पः / तदाह / जिगयिथ / जिगेथेति // जिग्यथुः / For Private And Personal Use Only