________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि हलादेः' (सू 2284) इति विकल्पस्य चापवादः / मा भवानलीत् / अयं स्वरितेदित्येके / तन्मते अलते इत्याद्यपि / 'ञि फला 516) विशरणे' / 'तृफल-' (सू 2301) इत्येत्वम् / फेलतुः फेलुः / अफालीत् / 'मील 517 श्मील 518 स्मील 519 क्ष्मील 520 निमेषणे' / निमेषणं सङ्कोचः / द्वितीयस्तालव्यादिः / तृतीयो दन्त्यादिः / ‘पील 521 प्रतिष्टम्भे' प्रतिष्टम्भो रोधनम् / ‘णील 522 वर्णे'। निनील / 'शील 523 समाधौ' / शीलति / 'कील 524 बन्धने'। कूल 525 आवरणे'। 'शूल 526 रुजायां सङ्घोषे च'। तूल 527 निष्कर्षे' / निष्कर्षो निष्कोषणम / तच्चान्तर्गतस्य बहिनिस्सारणम् / तुतूल / 'पूल 528 सङ्घाते' / मूल 529 प्रतिष्ठायाम् / ' फल 530 निष्पत्तौ' / फेलतुः / फेलुः / 'चुल्ल 531 भावकरणे' / भावकरणमभिप्रायाविष्कारः / * फुल्ल 532 विकसने' / 'चिल्ल 533 शैथिल्ये भावकरणे च'। तिल 534 गतौ' / तेलति / * तिल्ल' इत्येके / तिल्लति / 'वेल 535 चेल 536 केल. 537 खेल 538 श्वेल 539 वेल्ल 540 चलने' / पञ्च ऋदितः / षष्ठो लोपधः / 'पेल. 541 फेल 542 शेल. 543 गतौ' / 'घेल' इत्येके / स्खल 544 सञ्चलने' / चस्खाल / अस्खालीत् / 'खल 545 सञ्चये' / 'गल 546 अदने' / गलति / अगालीत् / 'पल 547 गतौ' / सलति / 'दल 548 विशरणे' / 'श्वल 549 श्वल्ल 550 अत इति व्यधिकरणषष्ठ्यन्तम् अन्तस्येत्यत्रान्वेति / अन्तशब्दः समीपवर्तिवाची / तथाच अतः समीपवर्तिनो रस्येति लभ्यते / रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः / ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते। अत इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति / तदाह / अतस्समीपावित्यादिना // अतः समीप इति किम् / अखोरीत् / अमौलत् / ल्रान्तस्येति किम् / मा भवानतीत् / अतो वृद्धिरित्युक्त्वा अतः समीपावित्यनुक्तौ तु अवधीत् अश्वहीदित्यत्रातिव्याप्तिः / अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः / नचात्र अतः भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः / आलादित्यादौ एकव्यवधाने चरिता थत्वादिति वाच्यम् / सिचि परे यदङ्गन्तदकारस्य वृद्धिरित्याश्रयणे अतिव्याप्तिवारणार्थत्वात् / त्रि फलेति // विदारणं शिथिलीभावः / 'आदिर्जिटुडवः' इति निरित् / ‘जीतः क्तः' इति प्रयोजनम् / 'आदितश्च' इति इडिकल्पार्थमादित्वम् / लिण्णिमित्तादेशादित्वादप्राप्त आह / तृफलेति। मील "मीलेति // निमेषणं नेत्रसङ्कोचः / सङ्कोच इति पाटेऽप्ययमेवार्थः। नीलवर्ण इति // वर्णक्रियायामित्यर्थः / फल निष्पत्ताविति // जि फलेति पूर्व पठितम् / अनु. For Private And Personal Use Only