________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 'शल 490 चलनसंवरणयोः' / * वल 491 वल्ल 492 संवरणे सञ्चरण च' / ववले / ववल्ले / ' मल 493 मल्ल 494 धारणे' / मेले ममल्ले / 'भल 495 भल्ल 496 परिभापणहिंसादानेषु' / बभले / बभल्ले। 'कल 497 शब्दसङ्ख्यानयोः' / कलते / चकले / 'कल्ल 498 अव्यक्ते शब्दे' / कल्लते / ' अशब्दे' इति स्वामी / अशब्दस्तूष्णीभाव इति च / * ते 499 देवृ 500 देवने' / तितेवे / दिदेवे / वृ 501 गेवृ 502 ग्लेवृ 503 पेय 504 ‘मेवृ 505 म्लेवृ 506 सेवने' / 'परिनिविभ्यः-' (सू 2275) इति पत्वम / परिषेवते / सिषेवे / अयं सोपदेशोऽपीति न्यासकारादयः / तद्भाष्यविरुद्धम् / गेवते / जिगेवे / जिग्लेवे / पिपेवे / मेवते / म्लेवते / ' शेवृ' खे' 'क्लेवृ' इत्यप्येके / रेवृ 507 प्लवगतौ' / प्लवगति: प्लुतगतिः / रेवते / अथावत्यन्ता: परस्मैपदिनः / ‘मव्य 508 बन्धने' / ममव्य / सूj 509 ईर्ष्या 510 ईर्घ्य 511 ईर्ष्यार्थाः' / 'हय 512 गतौ' / अहयीत् / यान्तत्वान्न वृद्धिः / 'शुच्य 513 अभिषवे / अवयवानां शिथिलीकरणं सुराया: सन्धानं वा अभिषवः / स्नानं च / शुशुच्य / 'चुच्य' इत्येके / ‘हर्य 514 गतिकान्त्योः ' / जहर्य / ‘अल 515 भूषणपर्याप्तिवारणेपु' / अलति / आल / 2330 / अतो ल्रान्तस्य / (7-2-2) 'र' इति लुप्तषष्ठीकम् / अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि / नेटि' (सू 2268) इति निषेधस्य * अतो शलचलेल्यारभ्य ते इत्यतः प्राक लान्ताः / तेवृ इत्यारभ्य रेवत्यन्ता वकारान्ताः / षेवधातोः पोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् / परिषेवत इत्यत्र ‘सात्पदाद्योः' इति निषेधे प्राप्त आह / परिनिविभ्य इति / सिषेवे इति // आदेशसकारत्वात् षत्वमिति भावः / अयं सोपदेशोऽपीति // षेधातुरित्यर्थः / तद्भाष्यविरुद्धमिति // सेक सृप् स स्तृ सृजस्तृस्त्यानामेव भाष्ये षोपदेशपयुदासादिति भावः / रेवृ प्लवगताविति // प्लवेति न धात्वन्तमिति सूचयन्नाह / प्लवगतिः प्लुतगतिरिति // अयपयेत्यादिरेवत्यन्ता गताः / अवत्यन्ता इति // अव रक्षणे इत्येतत्पर्यन्ता इत्यर्थः। मव्येत्यारभ्य अल भूषणेत्यतः प्राक् यकारान्ताः / अल भूषणेत्यारभ्य खोर प्रतीघात इत्यतः प्राक् लकारान्ताः / अतोलान्तस्य // ‘मिचि वृद्धिः परस्मैपदेषु' इत्यनुवृत्तम् / अस्येत्यधिकृतम् / तद्विशेषणत्वात्तदन्तविधिनैव सिद्ध अन्तग्रहणं व्यर्थम् / तत्राह / लेतिलुप्तषष्ठीकमिति // र अन्तस्य इति छेदः। ल च रचेति समाहारद्वन्द्वात् षष्ठ्येकवचनं लुप्तम् / रस्यान्तस्येति सामानाधिकरण्येनान्वयः / For Private And Personal Use Only