________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानं भाषाटीकासमेतम् । (३२१) ना तत्र रक्ते तिष्ठति तिष्ठति ॥ ६७ ॥ सुविक्षतोऽप्यतो जीवेदमर्मणि न मर्मणि ॥ प्राणघातिनि जीवेत्तु कश्चिद्वैद्यगुणेन चेत्॥६८॥असमग्राभिघाताच्च सोऽपि वैकल्यमश्नुते॥ तस्मात्क्षारविषाग्न्यादीन् यत्नान्मर्मसु वर्जयेत् ॥ ६९॥
और मर्मके वेधन होनेमें संधिप्रदेशसे शरीरको तत्काल छेदित करै ॥ ६६ ॥ तिस संघिदेशके छेदनेसे संकुचित नाडियां होजाती हैं, तब रक्त बाहिर नहीं निकसता है और तिस रक्तमें जीवकी स्थिति रहती है । ६७ ॥ इसवास्ते मर्मसे रहित स्थानमें विद्ध हुआ मनुष्य जीवता है और प्राणघाती मर्ममें क्षत हुआ मनुष्य मरजाता है और जो कदाचित् वैद्यके गुणकरके जीवताभी है ॥ ६८ ॥ तो कछुक मर्मके अभिघातसे मनुष्य विकलताको प्राप्त होता है इसवास्ते खार, विष, अग्नि इन्होंको मनुष्य यत्नसे वर्जे ॥ ६९॥
मर्माभिघातः स्वल्पोऽपि प्रायशो बाधतेतराम् ।।
रोगा मर्माश्रितास्तद्वत्प्रक्रान्ता यत्नतोऽपि च ॥७॥ प्रायताकरके मर्मका स्वल्प घातभी मनुष्यको अत्यंत पीडित करता है और मर्ममें आश्रितहुये रोगभी शरीरको पीडित करते हैं इसवास्ते यत्नसे चिकित्सित करने योग्य हैं।॥ ७० ॥ इति बेरीनिवासिवैद्यपंडितरविदत्तशास्त्रिकृताऽष्टांगहृदयसंहिताभाषाटीकायां
शारीरस्थाने चतुर्थोऽध्यायः ॥ ४ ॥
पञ्चमोऽध्यायः।
अथातो विकृतिविज्ञानीय शारीरं व्याख्यास्यामः। इसके अनंतर विकृतिविज्ञानीय शारीरनामक अध्यायका व्याख्यान करेंगे। पुष्पं फलस्य धूमोऽग्नवर्षस्य जलदोदयः ॥ यथा भविष्यतो लिङ्गं रिष्टं मृत्योस्तथा ध्रुवम् ॥१॥आरष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम् ॥ अरिष्टे रिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात् ॥ २॥ केचित्तु तद्विधेत्याहुः स्थाय्यस्थायिविभेदतः ॥ दोषाणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत् ॥३॥स दोषाणां शमे शाम्येत्स्थाय्यवश्यन्तु मृत्यवे ॥
For Private and Personal Use Only