SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥३५॥ विषयः ११३ अवयवावयविनोरत्यन्तभेदे समानदेशताऽपि न स्यादिति प्रसाधितम् ११४ अनेकान्तवादिना मे काकाशप्रदेशेऽसंख्ये यादिपरमाणूनामवस्थानाविरोधव्यवस्थापनम् ११५ अयुक्तः समवायसम्बन्धो न समवायिनां युक्त इत्यस्योपपादनम् ११६ स्वरूपसत्वातिरिक्ताया: सताया निरास: ११७ सामान्यसमवाययोर्वृतिविकल्पनतो निरासो बिस्तरतः ११८ उक्तार्थोपोलक एवं षट्षष्ठितमः श्लोकः ११९ समवायखण्डनमसहमानस्य नैयायिकस्य गूढरहस्यमुपन्यस्य वैशिष्ट्याख्य सम्बन्धान्तरप्रसङ्गप्रतिबन्धा निराकृतं विस्तरतः १२० वैशिष्यसमर्थनसमवायखण्डनोपसंहारकास्सप्त श्लोकाः ७ श्री वृत्तिकृतां न्यायविशारदानाम् १२१ परमाणूनामनम्यतैकान्तवादापाकरणम् तत्र परमाणूनां www.kobatirth.org पत्र १० पं० २८८ द्वि० ४ २८८ द्वि० ९ २८९ प्र० ४ २८९ द्वि० ४ २८९ हि० ८ २९१ प्र० ६ २९२ प्र० ३ २९३ द्वि० १३ विषयः सर्वथा नित्यत्वे पृथिव्यादिभूतचतुष्कस्यावयविलक्षणस्योच्छेदप्रसङ्गोपदर्शनम् १२२ कार्याभावे परमाणूनामभावस्तदुभयाभावाच गुणजातिक्रियादीनां तदाश्रितानामभाव इत्युपदर्शितम् १२३ स्कन्धस्थानामणूनां परमाणुस्वपरित्यागावयविस्वरूपत्वयोरुपदर्शनम् सर्वथावयवावयविभेदे गुरुत्वाधिक्य तत्कार्यावनतिविशेषप्रसङ्गो पदर्शनं तत्र नैयायिकयुक्तीनामाभासीकरणञ्च १२४ गुरुत्वानभ्युगणां भट्टाचार्याणाम्मतमुपद निराकृतम् १२५ नित्यावात्कार्यद्रव्यानारम्भकत्वाञ्चाणूनां मिति नव्यनास्तिक मतमुपपादनपुरस्सरमपाकृतम् अणूनामनित्यत्वसाधकयुक्त्यन्तरोपदर्शनञ्च १२६ कार्यकारणयोस्सर्वथैकरवाभ्युपगन्तृसाङ्ख्यमतस्या पाकरणम् For Private And Personal Use Only मानित्यत्व Acharya Shri Kailassagarsuri Gyanmandir पत्र पृ० पं० २९४ प्र० ८ २९४ द्वि० ८ २९५ प्र० ४ २९५ द्वि० ७ २९५ द्वि० १२ २९६ प्र० ११ विषयसूची पत्रम् ॥३५॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy