SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥३४॥ ॐॐ अथ 'कार्यकारणादिभेदाभेदस्याद्वादसाधनात्मा चतुर्थपरिच्छेदः पत्र पृ० पं० २८४ द्वि० २ २८४ द्वि०३ www.kobatirth.org विषयः ९६ अष्टसह स्त्रीस्तुतिः ९७ कार्यकारणगुणगुणिसामान्यतद्वतामेकान्तभेदस्य वैशेषिकाभिमतस्य खण्डनार्थमुपन्यासः ९८ क्रियावयविगुणविशेषसामान्यानामाश्वयेभ्यो भेदैकान्तस्य साधनाय परकीयानुमानोपन्यासः तत्र कण्टकोद्धारथ ९९ वृत्तिकृतां शङ्खेश्वर जिनस्तुतिरूपमङ्गलाचरणम् १०० कार्यकारणगुणगुण्यादीनामेकान्तभेद पक्षस्यैक २८४ द्वि०५ २८५ प्र० ९ देशसर्वात्मना वृत्तिविकल्पनेनावधूननम् २८५ द्वि० ५ १०१ अवयव्यादीनामवयवादिषु न कात्स्म्यैकदेशादिना वृत्तिः किन्तु समवायेनेतिपरमतमाशङ्कय खण्डितम् २८५ द्वि० १२ १०२ अन्यत्वैकान्तबाधकानुमानेन तत्साधक तोकलात्ययापदिष्टत्वम् २८५ द्वि० १४ १०३ संयोगस्यापि संयोगिभ्यां कथञ्चिदनन्यत्वव्यवस्थापनम् २८६ प्र० ३ विषयः १०४ संयोगस्य समवायेन स्याश्रये वृत्तिः खण्डिता १०५ भेदेप्यदृष्टविशेषेण वृत्तिनियमने विज्ञानवादप्रवेश आपादितः १०६ प्रबुद्धवासनाया प्रत्ययविशेषहेतुत्वेऽपि विज्ञानवादप्रवेश इति शङ्कासमाधानाभ्यां दर्शितम् १०७ अवयवावयवादीनां भेदानुमाने प्रत्यक्ष विरुद्धत्वं पक्षस्य स्थापितम् १०८ वृत्तिविकल्पोपरचितदोषो न भेदाभेदाद्यनेकान्तवादे इति शङ्कासमाधानाभ्यां निष्टङ्कितम् १०९ अन्त्यविशेषखण्डनं पदार्थतस्वविवेके शिरोमणिकृतमुपनिवदम् Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only पत्र पृ० पं० २८६ प्र० ७ २८६ प्र० १० २८६ प्र० १४ २८६ डि० १० २९६ द्वि० १० २८७ द्वि० ६ २८० द्वि० ९ २८८ प्र० ६ ११० विशेषसाधकानुमानप्रकारः परस्योपन्यस्य निराकृतः १११ विशेषपदार्थ सर्वथा खण्डयतः शिरोमणेरुपहासः ११२ देशकालभेदाभावेऽप्यात्माकाशयोर्भेदान्न देशकाल भेदस्य कार्यकारणादिभेदनियामकत्वमित्यस्य खण्डनम् २८८ प्र० १२ *:- 96*%* विषयसूची पत्रम् ॥३४॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy