________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्न्या ॥३४॥
ॐॐ
अथ
'कार्यकारणादिभेदाभेदस्याद्वादसाधनात्मा चतुर्थपरिच्छेदः
पत्र पृ० पं०
२८४ द्वि० २
२८४ द्वि०३
www.kobatirth.org
विषयः
९६ अष्टसह स्त्रीस्तुतिः
९७ कार्यकारणगुणगुणिसामान्यतद्वतामेकान्तभेदस्य वैशेषिकाभिमतस्य खण्डनार्थमुपन्यासः ९८ क्रियावयविगुणविशेषसामान्यानामाश्वयेभ्यो भेदैकान्तस्य साधनाय परकीयानुमानोपन्यासः तत्र कण्टकोद्धारथ
९९ वृत्तिकृतां शङ्खेश्वर जिनस्तुतिरूपमङ्गलाचरणम् १०० कार्यकारणगुणगुण्यादीनामेकान्तभेद पक्षस्यैक
२८४ द्वि०५ २८५ प्र० ९
देशसर्वात्मना वृत्तिविकल्पनेनावधूननम्
२८५ द्वि० ५
१०१ अवयव्यादीनामवयवादिषु न कात्स्म्यैकदेशादिना
वृत्तिः किन्तु समवायेनेतिपरमतमाशङ्कय खण्डितम् २८५ द्वि० १२ १०२ अन्यत्वैकान्तबाधकानुमानेन तत्साधक तोकलात्ययापदिष्टत्वम्
२८५ द्वि० १४
१०३ संयोगस्यापि संयोगिभ्यां कथञ्चिदनन्यत्वव्यवस्थापनम्
२८६ प्र० ३
विषयः
१०४ संयोगस्य समवायेन स्याश्रये वृत्तिः खण्डिता १०५ भेदेप्यदृष्टविशेषेण वृत्तिनियमने विज्ञानवादप्रवेश आपादितः
१०६ प्रबुद्धवासनाया प्रत्ययविशेषहेतुत्वेऽपि विज्ञानवादप्रवेश इति शङ्कासमाधानाभ्यां दर्शितम् १०७ अवयवावयवादीनां भेदानुमाने प्रत्यक्ष विरुद्धत्वं पक्षस्य स्थापितम्
१०८ वृत्तिविकल्पोपरचितदोषो न भेदाभेदाद्यनेकान्तवादे इति शङ्कासमाधानाभ्यां निष्टङ्कितम्
१०९ अन्त्यविशेषखण्डनं पदार्थतस्वविवेके शिरोमणिकृतमुपनिवदम्
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
पत्र पृ० पं०
२८६ प्र० ७
२८६ प्र० १०
२८६ प्र० १४
२८६ डि० १०
२९६ द्वि० १०
२८७ द्वि० ६ २८० द्वि० ९
२८८ प्र० ६
११० विशेषसाधकानुमानप्रकारः परस्योपन्यस्य निराकृतः १११ विशेषपदार्थ सर्वथा खण्डयतः शिरोमणेरुपहासः ११२ देशकालभेदाभावेऽप्यात्माकाशयोर्भेदान्न देशकाल
भेदस्य कार्यकारणादिभेदनियामकत्वमित्यस्य खण्डनम् २८८ प्र० १२
*:- 96*%*
विषयसूची
पत्रम्
॥३४॥