SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir पत्र पृ० अष्टसहस्न्या ॥३३॥ विषयसूची पत्रम् ॥३३॥ LABSAGARAA विषयः पत्र पृ०पं० विषयः ८४ प्रमातुः स्थित्यभावे प्रत्यमिज्ञानानुपपत्तिरुपपादिता २७५ द्वि०१२ | स्वेन कयविधिनत्वमपि उत्पादग्ययस्थितीनाम८५ क्षणिक कालभेदादित्यस्य समर्थनम् २७६ प्र. नपेक्षाणां वपुष्पवदसत्वञ्चोपपादितम् ६ स्वभावमेदोपलम्मेऽपि नानात्वविरोधसंशयसकर ९३ उपादानलक्षणम् स्यकात्यतात्मरूपमितिकारिकव्यतिकरानवस्थादोषाणां परिहारः स्याद्वादे २७६ प्र०३ योपदर्शितम् भवच्छेदकभेदेनोत्पादन्ययध्रौव्यात्मकत्वलक्षणस. ९३ मेदसहातेभ्य उत्पद्यन्ते इत्यस्य व्याख्याने श्री स्वस्यैकस्मिन् वस्तुन्युपपादनम् यशोविजयोपाध्याया संयोगाच विभागाचेत्यादीन् उत्पाइव्ययस्थितीनामसमुदितानां वस्त्वेकदेशत्वं दश श्लोकान् स्वकीयान् ग्रन्थान्तरगतानुपनिब- २८. प्र. ५ समुदितानां च वस्तुत्वमुपदर्शितम् अत्र तत्वार्थ ९४ वन्तः उत्पादनाशस्थितिहेतुकप्रतीतिभेदसमर्थनाय सूत्रसंवादः २७८ दि. 1 | घटमौलिसुवर्णाथाति पयोव्रतो न दध्यत्तीति ८९ चलाचलात्मकं वस्तु कृतकाकृतकात्मकत्वादित्यनुमानं श्लोको दृष्टान्तोपोलको निबद्धौ निर्दुष्टतया व्यवस्थापितम् २७८ द्वि०४ | ९५ स्तम्भतीर्थे गोपालसरस्वत्यादिकं प्रत्यवलम्बितं पत्रम् एकान्तोत्पत्तिविनाशस्थितिवादानामपाकरणम् २७८ वि. ५ तत्रैकान्तवादिमतखण्डनपुरस्सरं स्याद्वादिमत११ उपादानक्षय एवोपादेयोत्पादः तयोविलक्षण समर्थनम् २४२ इति तृतीयपरिच्छेदः ॥ HTRACHARRHEAKHAR For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy