________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पत्र पृ० पं०
C
अष्टसहन्या ॥३२॥
२७३
विषयसूची
पत्रम् ॥३२॥
२०१
२७४
विषयः
पत्र पू० पं० वस्मृतिसमाधिलक्षणाष्टाङ्गहेतुकस्य सन्तानसमूलतकप्रहाणलक्षणमोक्षस्थानुपपत्तिरुपदार्शता उक्तदोषापनुत्तये विरूपकार्यारम्भाय हेतुव्यापार इत्यभ्युपगमोऽपि सौगतस्यापाकृतः ॥ २१ दि० २ विसभागसंतानोत्पादाय हेतुसनिधिर्म प्रध्वंसाये. स्यस्य खण्डनम
२७१ वि०९ सभागविसभागविवेकोऽपि परस्य न सम्भवतीति दर्शितम्
२७१ द्वि०३ समनन्तरक्षणयोन शोत्पादौ न मिधःस्वाभयतो वा पृथग्भूती नापि तयोमिधः कार्यकारणभाव: स्वाश्रयेण वा नापि तयोस्तवमत्वाद्विशेषणविशेष्यभावसम्बन्ध इत्यादेरुपदर्शनम्
२७१ वि०१४ परमाणुना स्थाप्यस्थापकभायविनाश्यविनाशकभावववेतुफत भावोऽपि क्षणिकैकान्तवादिना न सम्भवतीति दर्शितम्
२७३ प्र.९ क्षणिकैकान्तवादिना रूपवेदनाविज्ञानसंज्ञासंस्का
-AAGRESARKAR
विषयः
रस्कन्धसन्ततीनां संवृतत्वेनासंस्कृतत्वात्स्थित्युत्पत्ति
व्यया अपि दुर्घटा इति दर्शितम्। ७७ नित्यत्वेतरकान्त यस्यायुक्तता दर्शिता ७८ प्रत्यमिज्ञानकालभेदाभ्यां कथचिनित्यानित्यानेका
न्तव्यवस्थितिः यत्सत्तत्सर्व क्षणिकमक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति परानुमानस्य खण्डनं कथञ्चिनित्यत्वसाधकानुमानप्रदर्शनञ्च तत्र दोपोद्वारा प्रत्यमिज्ञानं नैकं प्रमाण किन्तु स्मरणप्रत्यक्षरू
पप्रमाणद्वयमिति मतमाशय निराकृतम् . सर्व जीवादिवस्तु कयनिरक्षणिकं प्रत्यमिज्ञाना
दित्यनुमानं समर्थितम् ८२ सर्व नित्यं सत्यादित्यनुमानमाशङ्कय तस्य सर्वथा
क्षणिकत्वबाधकत्वमेवेत्युपदर्शनेन समाहितम् ८३ कथनिरक्षणिकत्वसाधकप्रत्व मिज्ञानस्य प्रत्यक्ष
विरोधोद्धारः
ABHARASHASTARA
२७४
For Private And Personal Use Only