SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir विषयसूची अष्टसहस्न्या ॥३१॥ पत्रम् ॥३२॥ विषयः पत्र पृ० पं० ५६ साक्षित्वस्य लक्षणम् २५६ द्वि०२ ठा ५७ प्रमाणकारकयोनित्यत्वैकान्ततानुपपत्तिरुपपादिता २५६ वि०१४ साजयामिमतसत्कार्यवादखण्डनम् २५७ द्वि०४ | ५९ सायाभिमतनित्यत्वकान्तपक्षे पुण्यपापप्रेत्यभाव तत्फलबन्धमोक्षायनुपपत्तिरुपदर्शिता प्रेत्यभावाचसम्भवदोषः क्षणिकैकान्तपक्षेऽप्युपपादित: चेतसः प्रत्यभिज्ञायभावात्कार्यारम्भोऽपि नेत्येतदर्शितम् २५० प्र०. १ सर्वथाऽसरकार्यवादस्यापाकरणम् असत्कार्यवादे बहवो दोषा उद्भाविताः २६३ प्र.८ । १२ क्षणिकैकान्तपक्षे हेतुफलभावाद्यसम्भवप्रदर्शनम् २१५ द्वि०६ सन्तानसन्तानिनोभेदाभेदतदुभयानुभयविकरपचतुष्टयेनावक्तव्यत्वकान्तं कारिकायेन बौद्धमतेनाशङ्कय तृतीयकारिकया कथञ्चिवक्तव्यतोपपादनेन समाहितम् २६६ प्र. ५ ६४ दन्यक्षेत्रकालभावान्तरैः सतः संज्ञिनः प्रतिषेधो KAirAsi विषयः पत्र पृ० पं० नासद्विधिनिषेधयोः स्थानमित्यस्योपदर्शनम् २६. १५ सकलधर्मविधुरमधामस्वभावमवस्त्वेवानमिलायं वस्त्वेव च स्वदच्याद्यपेक्षालक्षणप्रक्रियाविपर्यया दवस्तुत्वं प्रतिपद्यत इत्यस्योपदर्शनम् ६५ क्षणिकैकान्तपक्षे सर्वधर्माणामवक्तव्यत्वे धर्मदेशना रूपं वचनमपि न स्यात् तस्य संवृतिरूपत्वेऽपि मिथ्यात्वमेवेति मौनमेव बौदस्य शरणम् अभावाद्वक्तुरशक्तेरनवयोधाद्वाऽर्थस्यानभिलाध्यत्वमित्यपि क्षणिककान्तवादिना न शक्यमुपपादयितुमिति दर्शितम् २६९ दि. ४ ६८ क्षणिकैककान्तपक्षे हिंसामिसन्धानरहितं चितं हिनस्ति अभिसन्धिमन्न हिनस्ति तद्वयापेतं बध्यते बर्द्ध न मुच्यते इत्यादिदोषप्रदर्शनम् २७० द्वि० ० ६९ संन्तानैकत्वानोक्तदोषावकास इत्यस्य निरासः २७१ प्र. ७० नाशस्य निर्हेतुकत्वाभ्युपगमे हिंसकत्वस्थानुपपत्तिस्त था सम्यक्त्वसंज्ञासंज्ञिवाक्कायकान्तायामाजी ६७ अभावा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy