SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir 15+ अष्टसहल्या ॥३०॥ विषयसूची पत्रम् विषयः पत्र पृ. पं० विषयः पत्र पृ. पं० १६ प्रत्यक्ष परमाणुस्वलक्षणं न प्रतिभासते किन्तु ४८ स्यादद्वैतं स्यात्पृथक्त्वमिति मूलभङ्गद्वयोपसंहरणपुस्थूल एव घटादिरित्येतदसहमानस्य यौबस्य रस्सरं शेषभङ्गानामतिदेशः सामन्तभगवचसामुमतमाशय निराकृतम् स्कृष्टताख्यापनञ्च २५३ द्वि० १७ स्वावयवमिचकावयविनो नैयायिकादिसम्मतस्य प्रत्यक्षे ४९ समवायाप्रत्यक्षत्वं विषयाभावादेव न तु वैशेषिकनीत्येभानमपहस्तितम् २५३ १०१.| तदुपपादितम् २५४ प्र. १२ इति द्वितीयपरिच्छेदः ॥ ॥३०॥ SAS+ TECRAKASIA पत्र पृ. पं० ॥ अथ तृतीयपरिच्छेदः॥ विषयः पत्र पृ० पं. विषयः ५० बिक्रिया-कारक-प्रमाण-तत्फलाउनुपपल्या नित्यत्वै प्रतिविहितम् कान्तपक्षोन्मूलनम् २५५ प्र.२ ५३ साङ्घयस्य सततावस्थितैकान्तस्वभावधर्मिस्वरूपदा, आत्मनो नित्यैव चेतनाऽर्थक्रिया सम्भवतीति मत मात्रपक्षः पूर्वपक्षगोचरीकृत्य जैनेन प्रतिविहितः मुपन्यस्य निराकृतम् २५५ प्र० १० ५४ अव्यक्तं नित्यमेवेत्यस्य खण्डनम् ५२ पुरुषस्य चेतनास्वभाव एवेत्येकान्तमाशय ५५ विवृतिकर्तुः पार्श्वस्तुतिरूपमङ्गलाचरणम् 5+343 २५५ २५५ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy